ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 219.

    [410-4] Idāni vivaṭṭaṃ dassetuṃ idha bhikkhave tathāgato loke
uppajjatītiādimāha. Tattha appamāṇacetasoti appamāṇaṃ lokuttaraṃ ceto assāti
appamāṇacetaso, maggacittasamaṅgīti attho. Imaṃ kho me tumhe bhikkhave saṅkhittena
taṇhāsaṅkhayavimuttiṃ dhārethāti bhikkhave imaṃ saṅkhittena desitaṃ mayhaṃ taṇhāsaṅkhaya-
vimuttidesanaṃ tumhe niccakālaṃ dhāreyyātha mā pamajjeyyātha. Desanā hi ettha
vimuttipaṭilābhahetuto vimuttīti vuttā. Mahātaṇhājālataṇhāsaṅghāṭapaṭimukkanti
taṇhāva saṃsibbitaṭṭhena mahātaṇhājālaṃ, saṅghaṭitaṭṭhena saṅghāṭanti vuccati,
iti etasmiṃ mahātaṇhājāle taṇhāsaṅghāṭe ca imaṃ sātiṃ bhikkhuṃ kevaṭṭaputtaṃ
paṭimukkaṃ dhāretha, anupaviṭṭho antogadhoti naṃ dhāreyyāthāti 1- attho. Sesaṃ
sabbattha uttānatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                   mahātaṇhāsaṅkhayasuttavaṇṇanā niṭṭhitā.
                       -------------------
                       9. Mahāassapurasuttavaṇṇanā
    [415] Evamme sutanti mahāassapurasuttaṃ. Tattha aṅgesūti aṅgā nāma
jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena "aṅgā"ti
vuccati, tasmiṃ aṅgesu janapade. Assapuraṃ nāma aṅgānaṃ nigamoti assapuranti
nagaranāmena laddhavohāro aṅgānaṃ janapadassa eko nigamo, taṃ gocaragāmaṃ
katvā viharatīti attho. Bhagavā etadavocāti etaṃ "samaṇā samaṇāti vo bhikkhave
jano sañjānātī"tiādivacanamavoca.
    Kasmā pana evaṃ avocāti. Tasmiṃ kira nigame manussā saddhā pasannā
buddhamāmakā dhammamāmakā saṃghamāmakā, tadahupabbajitasāmaṇerampi vassasatikattherasadisaṃ
@Footnote: 1 cha.Ma. dhārethāti



The Pali Atthakatha in Roman Character Volume 8 Page 219. http://84000.org/tipitaka/read/attha_page.php?book=8&page=219&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=5599&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=5599&pagebreak=1#p219


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]