ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 152.

Sotuṃ labhanti, tesaṃ lābhā bhante vajjīnanti attho. Saddaṃ sutvāti so kira
attano yakkhānubhāvena mahantaṃ saddaṃ katvā sakalaṃ vajjiraṭṭhaṃ ajjhottharanto
taṃ vācaṃ nicchāresi. Tena cassa tesu tesu rukkhapabbatādīsu adhivatthā bhummā devatā
saddaṃ assosuṃ. Taṃ sandhāya vuttaṃ "saddaṃ sutvā"ti. Anussāvesunti mahantaṃ saddaṃ
sutvā sāvesuṃ. Esa nayo sabbattha. Yāva brahmalokāti yāva akaniṭṭhabrahmalokā.
Tañcepi kulanti "amhākaṃ kulato nikkhamitvā ime kulaputtā pabbajitvā 1-
evaṃ sīlavanto guṇavanto ācārasampannā kalyāṇadhammā"ti evaṃ tañcepi
kulaṃ ete tayo kulaputte pasannacittaṃ anussareyyāti evaṃ sabbattha attho
daṭṭhabbo. Iti bhagavā yathānusandhināva desanaṃ niṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     cūḷagosiṅgasuttavaṇṇanā niṭṭhitā.
                         ---------------
                       2. Mahāgosiṅgasuttavaṇṇanā
    [332] Evamme sutanti mahāgosiṅgasuttaṃ. Tattha gosiṅgasālavanadāyeti
idaṃ vasanaṭṭhānadassanatthaṃ vuttaṃ. Aññesu hi suttesu "sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassārāme"ti evaṃ paṭhamaṃ gocaragāmaṃ dassetvā pacchā vasanaṭṭhānaṃ
dassesi. 2- Imasmiṃ pana mahāgosiṅgasutte bhagavato gocaragāmo anivaddho, kocideva
gocaragāmo bhavissati. Tasmā vasanaṭṭhānameva paridīpitaṃ. Araññanidānakaṃ nāmetaṃ
suttanti. Sambahulehīti bahukehi. Abhiññātehi abhiññātehīti sabbattha
vissutehi pākaṭehi. Therehi sāvakehi saddhinti pātimokkhasaṃvarādīhi thirakārakehi
dhammehi samannāgatattā therehi, savanante jātattā sāvakehi saddhiṃ ekato.
@Footnote: 1 cha.Ma. pabbajitā  2 cha.Ma. dasseti



The Pali Atthakatha in Roman Character Volume 8 Page 152. http://84000.org/tipitaka/read/attha_page.php?book=8&page=152&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=3888&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=3888&pagebreak=1#p152


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]