ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 142.

    [323] Idha brāhmaṇa bhikkhu vivicceva kāmehīti kathaṃ ime
paṭhamajjhānādidhammā ñāṇadassanena uttaritarā jātāti? nirodhapādakattā. Heṭṭhā
paṭhamajjhānādidhammā hi vipassanāpādakā, idha nirodhapādakā, tasmā uttaritarāti 1-
veditabbā. Iti bhagavā idaṃpi suttaṃ yathānusandhināva niṭṭhapesi. Desanāvasāne
brāhmaṇo saraṇesu patiṭṭhitoti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     cūḷasāropamasuttavaṇṇanā niṭṭhitā.
                       Tatiyavaggavaṇṇanā niṭṭhitā.
                          -------------
                          4. Mahāyamakavagga
                       1. Cūḷagosiṅgasuttavaṇṇanā
    [325] Evamme sutanti cūḷagosiṅgasuttaṃ. Tattha nādike 2- viharatīti
nādikā nāma ekaṃ taḷākaṃ nissāya dvinnaṃ cullapi 3- timahāpitiputtānaṃ dve gāmā,
tesu ekasmiṃ gāme. Giñjakāvasatheti iṭṭhakāmaye āvasathe. Ekasmiṃ kira samaye
bhagavā mahājanasaṅgahaṃ karonto vajjiraṭṭhe cārikaṃ caramāno nādikaṃ anuppatto.
Nādikavāsino manussā bhagavato mahādānaṃ datvā dhammīkathaṃ sutvā pasannahadayā
"satthu vasanaṭṭhānaṃ karissāmā"ti mantetvā iṭṭhakāheva bhittisopānathamthe
vāḷarūpādīni dassentā pāsādaṃ katvā sudhāya limpitvā mālākammalatākammādīni
niṭṭhāpetvā bhummattharaṇamañcapīṭhādīni paññāpetvā satthu niyyādesuṃ.
Aparāparampanettha manussā bhikkhusaṃghassa rattiṭṭhānadivāṭṭhānamaṇḍapacaṅkamādīni
kārayiṃsu. Iti so vihāro mahā ahosi. Taṃ sandhāya vuttaṃ "giñjakāvasathe"ti.
@Footnote: 1 cha.Ma. uttaritarā jātāti    2 cha.Ma. nātike     3 cūḷa... (?)



The Pali Atthakatha in Roman Character Volume 8 Page 142. http://84000.org/tipitaka/read/attha_page.php?book=8&page=142&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=3634&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=3634&pagebreak=1#p142


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]