ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 125.

Dubbalīkaraṇā"ti vuccanti. Tathāgatapadaṃ itipīti idaṃpi tathāgatassa ñāṇapadaṃ
ñāṇavalañjaṃ ñāṇena akkantaṭṭhānanti vuccati. Tathāgatanisevitanti tathāgatassa
ñāṇaphāsukāya nighaṃsitaṭṭhānaṃ. Tathāgatārañjitanti tathāgatassa ñāṇadāṭhāya
ārañjitaṭṭhānaṃ.
    [299] Yathābhūtaṃ pajānātīti yathāsabhāvaṃ pajānāti. Na tveva tāva ariyasāvako
niṭṭhaṃ gato hotīti imā jhānābhiññā bāhirakehipi sādhāraṇāti na tāva niṭṭhaṃ
gato hoti. Maggakkhaṇepi apariyositakiccatāya na tāva niṭṭhāgato hoti. Apica kho
niṭṭhaṃ gacchatīti apica kho pana maggakkhaṇe mahāhatthiṃ passanto nāgavaniko viya
sammāsambuddho bhagavāti iminā ākārena tīsu ratanesu niṭṭhaṃ gacchati. Niṭṭhaṃ
gato hotīti evaṃ maggakkhaṇe niṭṭhaṃ gacchanto arahattaphalakkhaṇe
pariyositasabbakiccatāya sabbākārena tīsu ratanesu niṭṭhaṃ gato hoti. Sesaṃ sabbattha 1-
uttānatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    cūḷahatthipadopamasuttavaṇṇanā niṭṭhitā.
                          ------------
                     8. Mahāhatthipadopamasuttavaṇṇanā
    [300] Evamme sutanti mahāhatthipadopamasuttaṃ. Tattha jaṅgalānanti
paṭhavītalavāsīnaṃ. 2- Pāṇānanti sapādakapāṇānaṃ. Padajātānīti padāni. Samodhānaṃ
gacchantīti odhānaṃ upakkhepaṃ 3- gacchanti. Aggamakkhāyatīti seṭṭhaṃ akkhāyati. Yadidaṃ
mahantattenāti mahantabhāvena aggamakkhāyati, na guṇavasenāti attho. Ye keci
kusalā dhammāti ye keci lokiyā vā lokuttarā vā kusalā dhammā. Saṅgahaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. pathavītalacārīnaṃ   3 cha.Ma. pakkhepaṃ



The Pali Atthakatha in Roman Character Volume 8 Page 125. http://84000.org/tipitaka/read/attha_page.php?book=8&page=125&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=3197&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=3197&pagebreak=1#p125


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]