ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

Page 414.

Avijjāya sammattā andhabhūtā kiñci ajānantā rūpādīsu nandirāgaṃ upagamma
vaṭṭadukkhasattiyā vadhaṃ labhantīti bhagavā okacaraṃ nandirāgoti, 1- okacārikaṃ avijjāti
katvā dasseti. 2-
     Iti kho bhikkhave vivaṭo mayā khemo maggoti iti kho bhikkhave mayā
imesaṃ sattānaṃ hitacaraṇena sammāsambodhiṃ patvā ahaṃ buddhosmīti tuṇhībhūtena
anisīditvā dhammacakkappavattanato paṭṭhāya dhammaṃ desentena vivaṭo khemo ariyo
aṭṭhaṅgiko maggo, pihito kummaggo, aññākoṇḍaññādīnaṃ 3- bhabbapuggalānaṃ
ohato okacaro nandirāgo dvedhā chetvā pāpito, nāsitā okacārikā
avijjā sabbena sabbaṃ samugghātitāti attano hitūpacāraṃ dasseti. 4- Sesaṃ
sabbattha uttānamevāti. 5-
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    dvedhāvitakkasuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. nandīrāgo.....evamuparipi   2 cha.Ma. dassesi
@3 cha.Ma. aññātakoṇḍaññā.,..evamuparipi
@4 cha.Ma. dassesi    5 uttānatthamevāti



The Pali Atthakatha in Roman Character Volume 7 Page 414. http://84000.org/tipitaka/read/attha_page.php?book=7&page=414&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=10528&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=7&A=10528&pagebreak=1#p414


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]