ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

Page 388.

Tassa sārabhūto dassanīyo pāsādiko attabhāvasamiddhiyā bimbisāroti vuccati.
Sukhavihāritaroti idaṃ te 1- rañño tīsu pāsādesu tividhavayehi nāṭakehi saddhiṃ
sampattiṃ anubhavanaṃ sandhāya vadanti. Addhāti ekaṃsena. Sahasā appaṭisaṅkhāti
sahasaṃ katvā apaccavekkhitvāva yathā ratto rāgavasena duṭṭho dosavasena muḷho
mohavasena bhāsati, evamevaṃ vācā bhāsitāti dasseti.
     Tattha paṭipucchissāmīti tasmiṃ atthe pucchissāmi. Yathā vo khameyyāti
yathā tumhākaṃ rucceyya. Pahotīti sakkoti.
     Aniñjamānoti acalamāno. Ekantasukhaṃ paṭisaṃvedīti nirantarasukhaṃ paṭisaṃvedī.
"ahaṃ kho āvuso niganthā 2- pahomi .pe. Ekantasukhaṃ paṭisaṃvedī"ti idaṃ attano
phalasamāpattisukhaṃ dassento āha. Ettha ca kathāpatiṭṭhāpanatthaṃ rājavāre satta
ādiṃ katvā pucchā katā. Satta rattindivāni nappahotīti hi vutte cha pañca
cattārīti sukhaṃ pucchituṃ hoti. Buddhavāre 3- pana sattātivutte puna cha pañca
cattārīti vuccamānaṃ anacchariyaṃ hoti, tasmā ekaṃ ādiṃ katvā desanā katā.
Sesaṃ sabbattha uttānatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    cūḷadukkhakkhandhasuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 cha.Ma. te nigaṇṭhā     2 cha.Ma. nigaṇṭhā      3 cha.Ma. suddhavāre



The Pali Atthakatha in Roman Character Volume 7 Page 388. http://84000.org/tipitaka/read/attha_page.php?book=7&page=388&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=9922&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=7&A=9922&pagebreak=1#p388


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]