ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

Page 339.

So avijjāvirāgā vijjuppādāti so bhikkhu avijjāya ca pahīnattā vijjāya
ca uppannattā. Neva kāmupādānaṃ upādiyatīti neva kāmupādānaṃ gaṇhāti na
upeti, na sesāni upādānāni. Anupādiyaṃ na paritassatīti evaṃ kiñci upādānaṃ
aggaṇhanto taṇhāparitassanāya na paritassati. Aparitassanti aparitassanto
taṇhaṃ anuppādento. Paccattaṃyeva parinibbāyatīti sayameva kilesaparinibbānena
parinibbāyatīti. 1- Evamassa āsavakkhayaṃ dassetvā idāni khīṇāsavassa bhikkhuno
paccavekkhaṇaṃ dassento khīṇā jātītiādimāha. Sesaṃ 2- vuttatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     cūḷasīhanādasuttavaṇṇanā niṭṭhitā.
                          ------------
                       2. Mahāsīhanādasuttavaṇṇanā
                          vesālinagaravaṇṇanā
     [146] Evamme sutanti mahāsīhanādasuttaṃ. Tattha vesāliyanti evaṃnāmake
nagare. Taṃ kira aparāparaṃ visālībhūtatāya "vesālī"ti saṅkhaṃ 3- gataṃ. Tatrāyaṃ
anupubbikathā 3-:- bārāṇasirañño kira aggamahesiyā kucchimhi gabbho saṇṭhāsi,
sā ñatvā rañño nivedeti. 4- Rājā gabbhaparihāraṃ adāsi. Sā sammāparihariyamānā
gabbhaparipākakāle vijāyanagharaṃ pāvisi. Puññavantīnaṃ paccūsasamaye gabbhavuṭṭhānaṃ
hoti, sā ca tāsaṃ aññatarā, tena paccūsasamaye alattakapaṭalabandhujīvapupphasadisaṃ 5-
maṃsapesiṃ vijāyi. Tato "aññā deviyo suvaṇṇabimbasadise putte vijāyanti,
aggamahesī maṃsapesinti rañño purato mama avaṇṇo uppajjeyyā"ti cintetvā
tena avaṇṇabhayena taṃ maṃsapesiṃ ekasmiṃ bhājane pakkhipitvā paṭikujjitvā
@Footnote: 1 cha.Ma. iti-saddo na dissati   2 cha.Ma. taṃ    3 cha.Ma. saṅkhayaṃ evamuparipi
@4 cha.Ma. anupubbakathā       5 cha.Ma. nivedesi   6 cha.Ma. bandhujīvakapupphasadisaṃ



The Pali Atthakatha in Roman Character Volume 7 Page 339. http://84000.org/tipitaka/read/attha_page.php?book=7&page=339&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=8653&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=7&A=8653&pagebreak=1#p339


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]