ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

Page 193.

Tattha bhavavāyāmābhāvato. 1- Na paccuppannā vijjamānattā. Maggassa pana abhāvitattā
yā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā
maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā, taṃ so maggabhāvanāya
pahīnakilese paccavekkhitvā kilesābhāve vijjamānaṃpi kammaṃ āyatiṃ appaṭisandhikaṃ
hotīti jānanto jānāti.
     Vusitanti vuṭṭhaṃ 2- parivuṭṭhaṃ, katañcaritaṃ niṭṭhāpitanti attho.
Brahmacariyanti maggabrahmacariyaṃ. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi
pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhaṃpi kiccaṃ niṭṭhāpitanti attho. Nāparaṃ
itthattāyāti idāni puna itthabhāvāya evaṃ soḷasakiccabhāvāya kilesakkhayāya vā
maggabhāvanā natthīti. Athavā itthattāyāti itthabhāvato imasmā evaṃ idāni
vattamānakkhandhasantānā aparaṃ khandhasantānaṃ natthi. Ime pana pañcakkhandhā pariññātā
tiṭṭhanti, chinnamūlako rukkho viyāti abbhaññāsi. Aññataroti eko. Arahatanti
arahantānaṃ, bhagavato sāvakānaṃ arahataṃ abbhantaro ahosīti.
                    Papañcasūdanīyā majjhimanikāyaṭṭhakathāya
                      vatthūpamasuttavaṇṇanā niṭṭhitā.
                            ---------
@Footnote: 1 cha.Ma. vāyāmābhāvato          2 cha.Ma. vutthaṃ parivutthaṃ,



The Pali Atthakatha in Roman Character Volume 7 Page 193. http://84000.org/tipitaka/read/attha_page.php?book=7&page=193&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=4943&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=7&A=4943&pagebreak=1#p193


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]