ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

Page 148.

    Ajjataggeti ettha ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati.
"ajjatagge samma dovārika āvarāmi dvāraṃ nigaṇṭhānan"ti 1- ādīsu hi
ādimhi dissati. "teneva aṅgulaggena taṃ aṅgulaggaṃ *- parāmaseyya, 2-
ucchuggaṃ 3- veḷaggan"ti ādīsu koṭiyaṃ. "ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ
vā, 4- anujānāmi bhikkhave vihāraggena vā pariveṇaggena vā *- bhājetun"ti 5-
ādīsu koṭṭhāse. "yāvatā bhikkhave sattā apadā vā .pe. Tathāgato tesaṃ
aggamakkhāyatī"ti 6- ādīsu seṭṭhe. Idha panāyaṃ ādimhi daṭṭhabbo. Tasmā
ajjataggeti ajjataṃ ādiṃ katvāti 7- evamettha attho veditabbo. Ajjatanti
ajjabhāvaṃ. Ajjadaggetipi 8- pāṭho, dakāro padasandhikaro, ajja aggaṃ katvāti
attho.
     Pāṇupetanti pāṇehi upetaṃ, yāva me jīvitaṃ pavattati, tāva upetaṃ.
Anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ upāsakaṃ kappiyakārakaṃ maṃ bhavaṃ
gotamo dhāretu jānātu. Ahañhi sacepi me tikhiṇena asinā sīsaṃ chindeyyuṃ,
neva buddhaṃ "na buddho"ti vā dhammaṃ "na dhammo"ti vā saṃghaṃ "na saṃgho"ti
vā vadeyyanti. Evaṃ attasanniyyātanena saraṇaṃ gantvā catūhi ca paccayehi
pavāretvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā tikkhattuṃ padakkhiṇaṃ katvā
pakkāmīti.
                    Papañcasūdanīyā majjhimanikāyaṭṭhakathāya
                      bhayabheravasuttavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 Ma.Ma. 13/70/47 upālivādasutta  2 pāli. *parāmasati, abhi. kathā. 37/441/267
@3 cha.Ma. ucchaggaṃ  4 saṃ. mahā. 19/174/131   5 pāli. *gāhetuṃ.., vinaYu.
@cūḷa. 7/318/89 senāsanakkhandhaka  6 aṅ. catukka. 21/34/39 aggappasādasutta
@7 cha.Ma. katvā, 8 cha.Ma. ajjadaggeti vā



The Pali Atthakatha in Roman Character Volume 7 Page 148. http://84000.org/tipitaka/read/attha_page.php?book=7&page=148&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=3766&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=7&A=3766&pagebreak=1#p148


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]