ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

Page 93.

Gacchati. So nirantaraṃ pītiyā phuṭṭhasarīro balavasomanassena dasabalassa guṇaṃ
kathento acchariyaṃ bhantetiādimāha. Appicchatāti nittaṇhatā. Santuṭṭhitāti
catūsu paccayesu tīhākārehi santoso. Sallekhatāti sabbakilesānaṃ sallekhitabhāvo.
Yatra hi nāmāti yo hi 1- nāma. Nevattānaṃ 2- pātukarissatīti attano guṇe
na āvikarissati. Paṭākaṃ parihareyyunti "ko amhehi sadiso atthī"ti vadantā
paṭākaṃ ukkhipitvā nāḷandaṃ vicareyyuṃ.
     Passa kho tvaṃ udāyi tathāgatassa appicchatāti passa udāyi
yādisī tathāgatassa appicchatāti therassa vacanaṃ sampaṭicchanto āha. Kiṃ pana
bhagavā neva attānaṃ pātukaroti, na attano guṇaṃ kathetīti ce. Na na katheti.
Appicchatādīhi kathetabbaṃ, cīvarādihetu 3- na katheti. Tenevāha "passa kho tvaṃ
udāyi tathāgatassa appicchatā"tiādi. Bujjhanakasattaṃ pana āgamma veneyyavasena
katheti. Yathāha:-
            "na me ācariyo atthi   sadiso me na vijjati
             sadevakasmiṃ lokasmiṃ     natthi me paṭipuggalo"ti.
Evaṃ tathāgatassa guṇadīpikā bahū gāthāpi suttantāpi vitthāretabbā.
     [163] Abhikkhaṇaṃ bhāseyyāsīti punappunaṃ bhāseyyāsi. Pubbaṇhe 4-
vā me kathitanti mā majjhantikādīsu 5- na kathayittha. Ajja vā me kathitanti
mā paradivasādīsu na kathayitthāti attho. Pavedesīti kathesi. Imassa veyyākaraṇassāti
niggāthakattā idaṃ suttaṃ "veyyākaraṇan"ti vuttaṃ. Adhivacananti nāmaṃ. Idaṃ
pana "iti hidan"ti paṭṭhāya padaṃ saṅgītikārehi ṭhapitaṃ. Sesaṃ sabbattha
uttānamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                     sampasādanīyasuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma., i. hi saddo na dissati  2 cha.Ma., i. na attānaṃ  3 cha.Ma. cīvarādihetuṃ
@4 cha.Ma. pubbaṇhasamaye             5 cha.Ma. majjhanhikādīsu



The Pali Atthakatha in Roman Character Volume 6 Page 93. http://84000.org/tipitaka/read/attha_page.php?book=6&page=93&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=6&A=2331&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=6&A=2331&pagebreak=1#p93


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]