ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

Page 268.

          Mūlakaṭṭhakathāsāramādāya ca 1- mayā imaṃ karontena.
          Yaṃ puññamupacitaṃ tena, hotu sabbo sukhī lokoti.
      Paramavisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena
sakasamayasamayantaragahaṇajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena
tipiṭakapariyattippabhede sāṭṭhakathe satthu sāsane appaṭihatañāṇappabhāvena
mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena
yuttamuttavādinā vādivarena mahākavinā pabhinnapaṭisambhidāparivāre
chaḷabhiññādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme supatiṭṭhitabuddhīnaṃ
theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā
buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sumaṅgalavilāsinī nāma
dīghanikāyaṭṭhakathā:-
          tāva tiṭṭhatu lokasmiṃ       lokanittharaṇesinaṃ
          dassentī kulaputtānaṃ       nayaṃ diṭṭhivisuddhiyā.
          Yāva buddhoti nāmampi      suddhacittassa tādino
          lokamhi lokajeṭṭhassa      pavattati mahesinoti.
                         Sumaṅgalavilāsīnī nāma
                 dīghanikāyaṭṭhakathā pāṭikavaggavaṇṇanā niṭṭhitā.
                         ---------------


The Pali Atthakatha in Roman Character Volume 6 Page 268. http://84000.org/tipitaka/read/attha_page.php?book=6&page=268&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=6&A=6781&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=6&A=6781&pagebreak=1#p268


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]