ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

Page 107.

                      Aparantasahagatadiṭaṭhinissayavaṇṇanā
     [196] Pahānāyāti pajahanatthāya. 1- Samatikkamāyāti tasseva vevacanaṃ.
Desitāti kathitā. Paññattāti ṭhapitā. Satipaṭṭhānabhāvanāya hi ghanavinibbhogaṃ
katvā sabbadhammesu yāthāvato 2- diṭṭhesu "suddhasaṅkhārapuñjo yaṃ nayidha
sattūpalabbhatī"ti sanniṭṭhānato sabbadiṭṭhinissayānaṃ pahānaṃ hotīti. Tena vuttaṃ
"diṭṭhinissayānaṃ pahānāya samatikkamāya evaṃ mayā ime cattāro satipaṭṭhānā
desitā paññattā"ti. Sesaṃ sabbattha uttānatthamevāti.
                      Pāsādikasuttavaṇṇanā niṭṭhitā
                          ------------
                           7. Lakkhaṇasutta
                      dvattiṃsamahāpurisalakkhaṇavaṇṇanā
     [199] Evamme sutanti lakkhaṇasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā:-
     dvattiṃsimānīti dvattiṃsa imāni. Mahāpurisalakkhaṇānīti mahāpurisabyañjanāni
mahāpurisanimittāni "ayaṃ mahāpuriso"ti sañjānanakāraṇāni. "yehi
samannāgatassa mahāpurisassā"tiādi mahāpadāne vitthāritanayeneva veditabbaṃ.
     "bāhirakāpi isayo dhārenti, no ca kho te jānanti imassa
kammassa katattā imaṃ lakkhaṇaṃ paṭilabhatī"ti kasmā āha. Atthuppattiyā
anurūpattā. Idañhi suttaṃ saatthuppattikaṃ. Sā panassa atthuppatti kattha
samuṭṭhitā? antogāme manussānaṃ antare.
     Tadā kira sāvatthivāsino attano attano gehesu ca gehadvāresu
ca saṇṭhāgārādīsu ca nisīditvā kathaṃ samuṭṭhāpesuṃ "bhagavato asītianubyañjanāni
byāmappabhā dvattiṃsamahāpurisalakkhaṇāni, yehi ca bhagavato kāyo, sabbaphāliphullo
@Footnote: 1 cha.Ma., i. pajahanatthaṃ        2 i. yathāvato



The Pali Atthakatha in Roman Character Volume 6 Page 107. http://84000.org/tipitaka/read/attha_page.php?book=6&page=107&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=6&A=2680&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=6&A=2680&pagebreak=1#p107


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]