ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 83.

Sammāsambuddho satthā tena daṭṭhabboti tena titthiyehi asādhāraṇena paññāpanena
ayaṃ tatiyo satthā sabbaññubuddho daṭṭhabbo. Titthiyā hi kāmānaṃ pariññaṃ
paññapentā rūpabhavaṃ vakkhanti, rūpānaṃ pariññaṃ paññapentā arūpabhavaṃ vakkhanti,
vedanānaṃ pariññaṃ paññapentā asaññabhavaṃ vakkhanti, sammā paññapentā evaṃ
paññapeyyuṃ, no ca sammā paññapetuṃ sakkonti. Sammāsambuddho pana kāmānaṃ
pariññaṃ pahānaṃ anāgāmimaggena paññapeti, rūpavedanānaṃ pariññaṃ pahānaṃ
arahattamaggena paññapeti. Ime tayo satthāroti ime dve janā bāhirakā,
eko sammāsambuddhoti imasmiṃ loke tayo satthāro nāma.
     [131] Dutiye satthāraniddese diṭṭhe ceva dhammeti imasmiṃyeva
attabhāve. Attānaṃ saccato thetato paññapetīti "attā nāmeko atthi nicco
dhuvo sassato"ti bhūtato thirato paññapeti. Abhisamparāyañcāti aparasmimpi 1-
attabhāve evameva paññapeti. Sesamettha vuttanayeneva veditabbanti.
                       Tikaniddesavaṇṇanā niṭṭhitā.
                           -----------
                        4. Catukkaniddesavaṇṇanā
     [132] Catukkaniddese asappurisoti lāmakapuriso adhammapuriso. 2- Pāṇaṃ
atipātetīti pāṇātipātī. Adinnaṃ ādiyatīti adinnādāyī. Kāmesu micchā
caratīti kāmesumicchācārī. Musā vadatīti musāvādī. Surāmerayamajjapamāde tiṭṭhatīti
surāmerayamajjapamādaṭṭhāyī.
     [133] Pāṇātipāte samādapetīti yathā pāṇaṃ atipāteti, tathā naṃ
tattha gahaṇaṃ gaṇhāpeti. Sesesupi eseva nayo. Ayaṃ vuccatīti ayaṃ evarūpo
puggalo yasmā sayaṃ katena ca dussīlyena samannāgato, yañca samādapitena
@Footnote: 1 cha.Ma. aparasmiṃ             2 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 83. http://84000.org/tipitaka/read/attha_page.php?book=55&page=83&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=1831&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=1831&pagebreak=1#p83


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]