ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 572.

Aṭṭhakathāyaṃ vuttagāthāya dīpitā dhammānulomapaccanīyapaṭṭhāne cha nayā niddiṭṭhā
honti. Paccayavasena panettha ekekasmiṃ paṭṭhāne anulomādayo cattāro
cattāro nayāti ekena pariyāyena catuvīsatinayapaṭimaṇḍitaṃ anulomapaccanīya-
paṭṭhānaññeva veditabbanti.
                   Anulomapaccanīyapaṭṭhānavaṇṇanā niṭṭhitā.
                           ----------
                   19-24 Paccanīyānulomapaṭṭhānavaṇṇanā
    [1] Idāni kusalādīsu dhammesu paccayadhammaṃ paṭikkhipitvā paccayuppannassa
akusalādibhāvaṃ appaṭikkhepavasena dhammānaṃ paccanīyānulomatāya laddhanāmaṃ paccanīyānuloma-
paṭṭhānaṃ dassetuṃ nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayātiādi
āraddhaṃ. Tattha nakusalaṃ dhammaṃ paṭiccāti kusalassa paccayabhāvaṃ vāreti,
akusalo dhammo uppajjatīti akusalassa uppattiṃ anujānāti. Nakusalañhi akusalaṃ
abyākataṃ vā, tañca sahajātapaccayaṃ katvā uppajjamāno kusalo nāma natthi, tasmā
akusalābyākatavasena desanā katā. Tattha 1- "cittasamuṭṭhānañca rūpan"ti  1- evaṃ
nakusalaṃ dhammaṃ paṭicca vissajjanaṃ veditabbaṃ. Abyākato dhammo uppajjati
hetupaccayāti ayampana pañho "vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo
khandhā cittasamuṭṭhānañca rūpan"ti vissajjitova. Iti sabbapañhesu avissajjitassa
atthānurūpaṃ vissajjanaṃ vissajjitassa ca pāliāgatameva vissajjanaṃ. Ekekasmiñca
tikaduke vārappabhedapaccayagaṇanāvidhānaṃ sabbaṃ heṭṭhā vuttanayānusāreneva veditabbaṃ.
     Ettāvatā ca:-
                     tikañca paṭṭhānavaraṃ dukuttamaṃ
                     dukaṃ tikañceva tikaṃ dukañca
@Footnote: 1-1 cha.Ma. akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhāti



The Pali Atthakatha in Roman Character Volume 55 Page 572. http://84000.org/tipitaka/read/attha_page.php?book=55&page=572&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12922&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12922&pagebreak=1#p572


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]