ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 571.

Aṭṭhakathāyaṃ vuttagāthāya dīpitā dhammapaccanīyapaṭṭhāne cha nayā niddiṭṭhā honti.
Paccayavasena panettha ekekasmiṃ paṭṭhāne anulomādayo cattāro cattāro
nayāti ekena pariyāyena catuvīsatinayapaṭimaṇḍitaṃ paccanīyapaṭṭhānaññeva
veditabbanti.
                     Paccanīyapaṭṭhānavaṇṇanā niṭṭhitā.
                           -----------
                   13-18. Anulomapaccanīyapaṭṭhānavaṇṇanā
    [1] Idāni kusalādīsu dhammesu paccayadhammaṃ appaṭikkhipitvā paccayuppannassa
kusalādibhāvappaṭikkhepavasena dhammānaṃ anulomapaccanīyatāya laddhanāmaṃ anuloma-
paccanīyapaṭṭhānaṃ dassetuṃ kusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati
hetupaccayātiādi āraddhaṃ. Tattha kusalaṃ dhammaṃ paṭiccāti kusalassa paccayabhāvaṃ
anujānāti, nakusalo dhammo uppajjatīti kusalassa uppattiṃ vāreti. Tasmā
"kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpan"tiādinā nayena vissajjanaṃ dassitaṃ,
taṃ sabbaṃ pāliṃ oloketvā sādhukaṃ sallakkhetabbaṃ. Yañhi 1- yena sadisaṃ, yañca
yattha labbhati, yo ca yesaṃ vissajjanānaṃ yesu paccayesu gaṇanaparicchedo, so
sabbo pāliyaṃ dassito, tasmā pāliyevettha attho. Yathā cettha, evaṃ
dukapaṭṭhānādīsupīti.
     Ettāvatā:-
                    tikañca paṭṭhānavaraṃ dukuttamaṃ
                    dukaṃ tikañceva tikaṃ dukañca
                    tikaṃ tikañceva dukaṃ dukañca
                    cha anulomapaccanīyamhi nayā sugambhīrāti
@Footnote: 1 cha.Ma. yampi



The Pali Atthakatha in Roman Character Volume 55 Page 571. http://84000.org/tipitaka/read/attha_page.php?book=55&page=571&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12899&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12899&pagebreak=1#p571


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]