ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 570.

Aṭṭhakathāyaṃ vuttagāthāya dīpitā dhammānulomapaṭṭhāne cha nayā niddiṭṭhā honti.
Paccayavasena panettha ekekasmiṃ paṭṭhāne anulomādayo cattāro cattāro nayāti
ekena pariyāyena catuvīsatinayapaṭimaṇḍitaṃ anulomapaṭṭhānaṃyeva veditabbanti. 1-
                     Anulomapaṭṭhānavaṇṇanā niṭṭhitā.
                          ------------
                      7-12. Paccanīyapaṭṭhānavaṇṇanā
    [1] Idāni kusalādīnaṃ padānaṃ paṭikkhepavasena dhammapaccanīyatāya laddhanāmaṃ
paccanīyapaṭṭhānaṃ dassetuṃ nakusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati
hetupaccayātiādi āraddhaṃ. Tattha nakusalaṃ dhammaṃ paṭiccāti kusalassa paccayabhāvaṃ
vāreti. Nakusalo dhammo uppajjatīti kusalassa uppattiṃ vāreti, tasmā
"akusalābyākataṃ ekaṃ khandhaṃ paṭicca akusalābyākatā tayo khandhā cittasamuṭṭhānañca
rūpan"ti evamādinā nayenettha pañhāvissajjanaṃ veditabbaṃ. 2- Tasmiṃ tasmiṃ
paccaye laddhagaṇanā pana pāliyaṃ vuttāyeva. Yepi vārā sadisavissajjanā, tepi
tattheva dassitā. Tasmā sabbamettha heṭṭhā vuttanayānusāreneva pāliṃ
upaparikkhitvā veditabbaṃ. Yathā cettha, evaṃ dukapaṭṭhāne dukatikapaṭṭhāne
tikadukapaṭṭhāne tikatikapaṭṭhāne dukadukapaṭṭhāne ca.
     Ettāvatā:-
                    tikañca paṭṭhānavaraṃ dukuttamaṃ
                    dukaṃ tikañceva tikaṃ dukañca
                    tikaṃ tikañceva dukaṃ dukañca
                    cha paccanīyamhi nayā sugambhīrāti
@Footnote: 1 cha.Ma. veditabbaṃ    2 cha.Ma. pañhaṃ vissajjitabbaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 570. http://84000.org/tipitaka/read/attha_page.php?book=55&page=570&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12877&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12877&pagebreak=1#p570


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]