ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 23.

Rūpaṃ nibbānañca, tassa ca kenaci sampayogo natthi. Evaṃ sabbapadesu.
Vippayuttānampana sampayogābhāvo veditabbo. Iti pucchāya moghattā sabbattha
vissajjanesu 1- natthi natthiiccevaṃ 2- vuttanti.
                  Vippayuttenasampayuttapadavaṇṇanā niṭṭhitā.
                         --------------
                 9. Navamanaya sampayuttenasampayuttapadavaṇṇanā
     [319] Idāni sampayuttenasampayuttapadaṃ bhājetuṃ vedanākkhandhenātiādi
āraddhaṃ. Tattha yaṃ khandhādivasena sampayuttaṃ, puna tasseva khandhādīhi sampayogaṃ
pucchitvā vissajjanaṃ kataṃ. Taṃ rūpena vā rūpamissakehi vā sabbārūpakkhandha-
saṅgāhakehi vā padehi saddhiṃ na yujjati. Rūpena hi rūpamissakena vā aññesaṃ sampayogo
natthi, sabbārūpakkhandhasaṅgāhakehi sabbesaṃ sampayogārahānaṃ khandhādīnaṃ gahitattā
aññaṃyeva natthi, yantena saha sampayogaṃ gaccheyya, tasmā tathārūpāni padāni
idha na gahitāni. Yāni pana padāni rūpena asammissaṃ arūpekadesaṃ dīpenti,
tāni idha gahitāni. Tesaṃ idamuddānaṃ:-
           "arūpakkhandhā cattāro      manāyatanameva ca
            viññāṇadhātuyo satta       dve saccā cuddasindriyā.
            Paccaye dvādasa padā      tato upari soḷasa
            tikesu aṭṭha gocchake      tecattāḷīsameva ca.
            Mahantaraduke satta         padā piṭṭhidukesu cha
            navamassa padassete        niddese saṅgahaṃ gatā"ti.
@Footnote: 1 cha.Ma. sabbavissajjanesu     2 cha.Ma. icceva



The Pali Atthakatha in Roman Character Volume 55 Page 23. http://84000.org/tipitaka/read/attha_page.php?book=55&page=23&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=476&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=476&pagebreak=1#p23


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]