ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 22.

                  Tike tayo satta mahantare ca
                  ekaṃ savitakkaṃ savicāramekaṃ
                  yuttaṃ upekkhāya ca ekamevā"ti.
     Pariyosāne "khandhā caturo"tiādināpi ayamevattho saṅgahito. Tattha
yāni padāni sadisavissajjanāni, tāni uppaṭipāṭiyāpi samodhānetvā tattha
vedanākkhandhādikā pañhā katā. Tesu evaṃ khandhādivibhāgo veditabbo:-
vedanākkhandhādipañhe tāva ekenāti manāyatanena. Sattahīti sattahi viññāṇadhātūhi.
Kehicīti dhammāyatane vedanādīhi. Viññāṇadhātupañhe te dhammā na kehicīti
te pucchāya uddhaṭapadaṃ viññāṇadhātuṃ ṭhapetvā sesā cha viññāṇadhātudhammā
rūpaṃ nibbānañca. Tehi sabbesaṃ khandhāyatanānaṃ saṅgahitattā na kehici
khandhehi āyatanehi vā vippayuttā. Ekāya dhātuyāti yā yā pucchāya uddhaṭā
hoti, tāya tāya.
     [309] Upekkhindriyapañhe pañcahīti upekkhāsampayuttāhi cakkhuviññāṇa-
dhātuādīhi. Iminā nayena sabbattha pucchāya uddhaṭapadeneva saddhiṃ vippayuttānaṃ
vasena attho veditabboti.
                  Sampayuttenavippayuttapadavaṇṇanā niṭṭhitā.
                         --------------
                 8. Aṭṭhamanaya vippayuttenasampayuttapadavaṇṇanā
     [317] Idāni vippayuttenasampayuttapadaṃ bhājetuṃ rūpakkhandhenātiādi
āraddhaṃ. Tattha sabbāpi pucchā moghapucchāva. Rūpakkhandhena hi vippayuttā nāma
cattāro khandhā, tesaṃ aññehi sampayogo natthi. Vedanākkhandhena vippayuttaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 22. http://84000.org/tipitaka/read/attha_page.php?book=55&page=22&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=455&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=455&pagebreak=1#p22


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]