ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 14.

     [181] Tatiye dvīhīti vedanāsaññākkhandhehi. Rūpārūpajīvitindriyena hi
vedanāsaññāviññāṇakkhandhāva 1- khandhasaṅgahena asaṅgahitā. Tesu pana vedanā-
saññāva āyatanadhātusaṅgahena saṅgahitā. Tena vuttaṃ "vedanāsaññākkhandhehī"ti.
Iminā upāyena sabbattha khandhabhedo veditabbo. Ito parañhi khandhānaṃ
nāmamattameva vakkhāma.
     [182] Catutthe tīhi khandhehīti itthindriyapurisindriyesu vedanāsaññā-
saṅkhārehi, vedanāpañcake rūpasaññāsaṅkhārehi, saddhindriyādīsu phassapariyosānesu
rūpavedanāsaññākkhandhehi. Vedanāya vedanākkhandhasadisova, taṇhupādānakammabhavesu
saṅkhārakkhandhasadiso vinicchayo.
     [183] Pañcame jātijarāmaraṇesu jīvitindriyasadisova. Jhānena pana
nibbānaṃ sukhumarūpaṃ saññā ca khandhasaṅgahena asaṅgahitā hutvā āyatanadhātu-
saṅgahena saṅgahitā, tasmā taṃ sandhāya rūpakkhandhasaññākkhandhānaṃ vasena dve
khandhā veditabbā.
     [184] Chaṭṭhe sokādittaye vedanāya sadiso, upāyāsādīsu saṅkhārak-
khandhasadiso. 2- Puna vedanāya vedanākkhandhasadiso, saññāya saññākkhandhasadiso,
cetanādīsu saṅkhārakkhandhasadiso vinicchayo. Iminā upāyena sattamapañhādīsupi 3-
saṅgahāsaṅgaho veditabboti.
                   Asaṅgahitenasaṅgahitapadavaṇṇanā niṭṭhitā.
                          ------------
                  4. Catutthanaya saṅgahitenasaṅgahitapadavaṇṇanā
     [191] Idāni saṅgahitenasaṅgahitapadaṃ bhājetuṃ samudayasaccenātiādi āraddhaṃ.
Tattha yaṃ khandhādīhi saṅgahitena khandhādivasena saṅgahitaṃ, puna tasseva khandhādīhi
@Footnote: 1 cha.Ma......viññāṇakkhandhā ca      2 cha.Ma. saṅkhārasadiso
@3 cha.Ma. ettha pi-saddo na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 14. http://84000.org/tipitaka/read/attha_page.php?book=55&page=14&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=274&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=274&pagebreak=1#p14


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]