ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhanga.A. (sammoha.)

Page 82.

     Imahi ca chahi dhatuhi pariggahitahi attharasa dhatuyo pariggahitava
honti. Sabbapi hi ta dhatuyo kamadhatutova niharitva niharitva labbhapetabba 1-
attharasa dhatuyova hontiti tinnam chakkanam vasena attharasa honti. Evampana
aggahetva ekekasmim chakke vuttanayeneva 2- attharasa attharasa katva sabbanipi
tani attharasakani ekajjham abhisankhipitvapi 3- attharaseva hontiti veditabba.
Iti imasmim suttantabhajaniye solasadhatuyo kamavacara, dve tebhumikati evamettha
sammasanavarova 4- kathitoti veditabbo.
                     Suttantabhajaniyavannana nitthita.
                          -------------
                       2. Abhidhammabhajaniyavannana
     [183] Abhidhammabhajaniye sarupeneva sabbapi dhatuyo dassento attharasa
dhatuyo cakkhudhatu rupadhatutiadimaha. Tattha uddesavare tava:-
              atthato lakkhanadihi 5-       kamatavatvasankhato 6-
              paccaya atha datthabba        veditabbo vinicchayo.
     Tattha atthatoti cakkhatiti cakkhu. Rupayatiti rupam. Cakkhussa vinnanam
cakkhuvinnananti evamadina tava nayena cakkhvadinam visesatthato veditabbo
vinicchayo. Avisesena pana vidahati, dhiyate, vidhanam, vidhiyate etaya, ettha va
dhiyatiti dhatu. Lokiya hi dhatuyo karanabhavena vavatthita hutva suvannarajatadidhatuyo
viya suvannarajatadim anekappakaram samsaradukkham vidahanti. Bharaharehi ca
bharo viya sattehi dhiyante, dhariyantiti attho. Dukkhavidhanamattameva ceta
avasavattanato. Etahi ca karanabhutahi 7- samsaradukkham sattehi anuvidhiyati.
@Footnote: 1 Si. bhavetabba, cha. labhapetabba            2 cha.Ma. eva-saddo na dissati
@3 cha.Ma. abhisankhipitva   4 cha.Ma. sammasanacarova   5 cha.Ma. lakkhanadito
@6 Ma....sankhyato      7 cha.Ma. karanabhutahi



The Pali Atthakatha in Roman Character Volume 54 Page 82. http://84000.org/tipitaka/read/attha_page.php?book=54&page=82&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=1912&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=1912&modeTY=2&pagebreak=1#p82


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]