ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 56.

Nānādhātuvinibbhogassa amanasikārā appaṭivedhā ghanena paṭicchannattā na
upaṭṭhāti. Udayabbayaṃ pana pariggahetvā santatiyā vikopitāya aniccalakkhaṇaṃ
yāthāvasarasato upaṭṭhāti. Abhiṇhasampaṭipīḷanaṃ manasikaritvā 1- iriyāpathe ugghāṭite
dukkhalakkhaṇaṃ yāthāvasarasato upaṭṭhāti. Nānādhātuyo vinibbhujitvā ghanavinibbhoge kate
anattalakkhaṇaṃ yāthāvasarasato upaṭṭhāti.
     Ettha ca aniccaṃ aniccalakkhaṇaṃ dukkhaṃ dukkhalakkhaṇaṃ anattā anattalakkhaṇanti
ayaṃ vibhāgo veditabbo. Tattha aniccanti khandhapañcakaṃ. Kasmā? uppādavayaññathattabhāvā,
hutvā abhāvato vā. Uppādavayaññathattaṃ aniccalakkhaṇaṃ, hutvā abhāvasaṅkhāto
ākāravikāro vā. "yadaniccaṃ taṃ dukkhana"ti vacanato pana tadeva khandhapañcakaṃ
dukkhaṃ. Kasmā? abhiṇhasampaṭipīḷanato. Abhiṇhasampaṭipīḷanākāro dukkhalakkhaṇaṃ. "yaṃ
dukkhaṃ tadanattā"ti pana vacanato tadeva khandhapañcakaṃ anattā. Kasmā? avasavattanato.
Avasavattanākāro anattalakkhaṇaṃ. Iti aññadeva aniccaṃ dukkhaṃ anattā, aññāni
aniccadukkhānattalakkhaṇāni. Pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyoti
idaṃ hi sabbampi aniccaṃ dukkhaṃ anattā nāma. Vuttappakārā ākāravikārā
aniccadukkhānattalakkhaṇānīti.
     Saṅkhepato panettha dasāyatanāni kāmāvacarāni. Dve tebhūmikāni sabbesupi
sammasanavāro 2- kathitoti veditabbo.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                         ---------------
                       2. Abhidhammabhājanīyavaṇṇanā
     [155] Abhidhammabhājanīye yathā heṭṭhā vipassakānaṃ upakāratthāya
"cakkhvāyatanaṃ rūpāyatanan"ti yugalato āyatanāni vuttāni, tathā avatvā
ajjhattikabāhirānaṃ sabbākārato 3- sabhāvadassanatthaṃ "cakkhvāyatanaṃ sotāyatanan"ti
evaṃ ajjhattikabāhiravavatthānanayena vuttāni.
@Footnote: 1 cha.Ma. manasikatvā      2 cha.Ma. sammasanacāro      3 cha.Ma. abbokārato



The Pali Atthakatha in Roman Character Volume 54 Page 56. http://84000.org/tipitaka/read/attha_page.php?book=54&page=56&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=1279&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=1279&pagebreak=1#p56


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]