ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 450.

     Ayaṃ samādhi paccuppannasukho cevātiādīsu arahattaphalasamādhi adhippeto.
So hi appitappitakkhaṇe sukhattā paccuppannasukho. Purimo purimo pacchimassa
pacchimassa samādhisukhassa paccayattā āyatiṃ sukhavipāko. Santaṃ sukhumaṃ phalacittaṃ
paṇītaṃ madhurarūpaṃ samuṭṭhāpeti. Phalasamāpattiyā vuṭṭhitassa hi sabbakāyānugataṃ
sukhasamphassaṃ phoṭṭhabbaṃ paṭicca sukhasahagataṃ kāyaviññāṇaṃ uppajjati. Imināpi
pariyāyena āyatiṃ sukhavipāko. Kilesehi ārakattā ariyo. Kāmāmisavaṭṭāmisalokāmisānaṃ
abhāvā nirāmiso. Buddhādīhi mahāpurisehi sevitattā akāpurisasevito.
Aṅgasantatāya ārammaṇasantatāya sabbakilesadarathasantatāya ca santo. Atappanīyaṭṭhena
paṇīto. Kilesapaṭippassaddhiyā laddhattā kilesapaṭippassaddhibhāvassa vā laddhattā
paṭippassaddhaladdho. Paṭippassaddhaṃ paṭippassaddhīti hi idaṃ atthato ekaṃ.
Paṭippassaddhakilesena vā arahatā laddhattāpi paṭippassaddhaladdho. Ekodibhāvena
adhigatattā ekodibhāvameva vā adhigatattā ekodibhāvādhigato. Appaguṇasāsavasamādhi
viya sasaṅkhārena sappayogena cittena paccanīkadhamme niggayha kilese vāretvā
anadhigatattā na sasaṅkhāraniggayhavāritagato. Tañca samādhiṃ samāpajjanto tato
vā vuṭṭhahanto sativepullappattattā satova samāpajjati satova vuṭṭhahati.
Yathāparicchinnakālavasena vā sato samāpajjati sato vuṭṭhahati. Tasmā yadettha
"ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko"ti evaṃ paccavekkhamānassa
paccattaṃyeva aparappaccayaṃ ñāṇaṃ uppajjati, taṃ ekamaṅgaṃ. Esa nayo sesesupi.
Evamimehi pañcahi paccavekkhaṇañāṇehi ayaṃ samādhi pañcañāṇiko sammāsamādhi
nāma vuttoti.
                      Pañcakaniddesavaṇṇanā niṭṭhitā.
                          -------------



The Pali Atthakatha in Roman Character Volume 54 Page 450. http://84000.org/tipitaka/read/attha_page.php?book=54&page=450&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=10631&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=10631&pagebreak=1#p450


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]