ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 39.

Kabaḷiṅkārāhāraṃ parijānāti, asubhe subhanti vipallāsaṃ pajahati, kāmoghaṃ uttarati,
kāmayogena visaṃyujjati, kāmāsavena anāsavo hoti, abhijjhākāyaganthaṃ bhindati,
kāmupādānaṃ na upādiyati. Vedanaṃ dukkhato passanto phassāhāraṃ parijānāti, dukkhe
sukhanti vipallāsaṃ pajahati, bhavoghaṃ uttarati, bhavayogena visaṃyujjati, bhavāsavena
anāsavo hoti, byāpādakāyaganthaṃ bhindati, sīlabbatupādānaṃ na upādiyati. Saññaṃ
saṅkhāre ca anattato passanto manosañcetanāhāraṃ parijānāti, anattani attāti
vipallāsaṃ pajahati, diṭṭhoghaṃ uttarati, diṭṭhiyogena visaṃyujjati, diṭṭhāsavena anāsavo
hoti, idaṃ saccābhinivesakāyaganthaṃ bhindati, attavādupādānaṃ na upādiyati. Viññāṇaṃ
aniccato passanto viññāṇāhāraṃ parijānāti, anicce niccanti vipallāsaṃ
pajahati, avijjoghaṃ uttarati, avijjāyogena visaṃyujjati, avijjāsavena anāsavo
hoti, sīlabbataparāmāsakāyaganthaṃ bhindati, diṭṭhupādānaṃ na upādiyati.
             Evaṃ mahānisaṃsaṃ         vadhakādivasena dassanaṃ yasmā
             tasmā khandhe dhīro      vadhakādivasena passeyyāti.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                          ------------
                       2. Abhidhammabhājanīyavaṇṇanā
     [32] Idāni abhidhammabhājanīyaṃ hoti. Tattha rūpakkhandhaniddeso heṭṭhā
rūpakaṇḍe vitthāritanayeneva veditabbo.
     [34] Vedanākkhandhaniddese ekavidhenāti ekakoṭṭhāsena. Phassasampayuttoti
phassena sampayutto. Sabbāpi catubhūmikavedanā. Sahetukaduke sahetukā
catubhūmikavedanā, ahetukā kāmāvacarāva. Iminā upāyena kusalapadādīhi vuttā
vedanā jānitabbā. Apicāyaṃ vedanākkhandho ekavidhena phassasampayuttato



The Pali Atthakatha in Roman Character Volume 54 Page 39. http://84000.org/tipitaka/read/attha_page.php?book=54&page=39&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=897&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=897&pagebreak=1#p39


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]