ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 205.

Cittavicittaṭṭhena ekova dhammo cittaṃ, rāsaṭṭhena ceva vedayitaṭṭhena ca ekova
dhammo vedanākkhandho, rāsaṭṭhena sañjānanaṭṭhena ca ekova dhammo saññākkhandho,
rāsaṭṭhena abhisaṅkharaṇaṭṭhena ca ekova dhammo saṅkhārakkhandho, rāsaṭṭhena
cittavicittaṭṭhena ca ekova dhammo viññāṇakkhandho, vijānanaṭṭhena ceva heṭṭhā
vuttaāyatanaṭṭhena ca ekameva manāyatanaṃ, vijānanaṭṭhena adhipatiyaṭṭhena ca ekameva
manindriyaṃ, vijānanaṭṭhena sabhāvasuññatanissattaṭṭhena ca ekova dhammo manoviññāṇadhātu
nāma hoti, na avasesā dhammā. 1- Ṭhapetvā pana cittaṃ yathāvuttena atthena
avasesā sabbepi dhammā ekaṃ dhammāyatanameva ekā ca dhammadhātuyeva hotīti.
     "ye vā pana tasmiṃ samaye"ti iminā pana appanāvārena idhāpi heṭṭhā
vuttā yevāpanakā saṅgahitāva. Yathā ca idha, evaṃ sabbattha. Ito paraṃ hi
ettakampi na vicārayissāma, niddesapaṭiniddesavāresu heṭṭhā vuttanayeneva attho
veditabboti.
                         Saṅgahavāro niṭṭhito.
                    Koṭṭhāsavārotipi etasseva nāmaṃ.
                        ----------------
                          Suññatavāravaṇṇanā
     [121-145] Idāni tasmiṃ kho pana samaye dhammā hontīti suññatavāro
āraddho, so uddesaniddesavasena dvidhā vavaṭṭhito. Tattha uddesavāre "dhammā
hontī"ti iminā saddhiṃ catuvīsati koṭṭhāsā honti, sabbakoṭṭhāsesu ca "cattāro
dve tayo"ti gaṇanaparicchedo na vutto. Kasmā? saṅgahavāre paricchinnattā.
Tattha paricchinnadhammāyeva hi idhāpi vuttā, na hettha satto vā bhāvo vā
attā vā upalabbhati, dhammā ca 2- ete dhammamattā asārā apariṇāyakāti imissā
suññatāya dīpanatthaṃ vuttā, tasmā evamettha attho veditabbo:- yasmiṃ samaye
kāmāvacaraṃ paṭhamaṃ mahākusalacittaṃ uppajjati, tasmiṃ samaye cittaṅgavasena uppannā
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati        2 cha.Ma. va



The Pali Atthakatha in Roman Character Volume 53 Page 205. http://84000.org/tipitaka/read/attha_page.php?book=53&page=205&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=5135&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=5135&pagebreak=1#p205


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]