ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 202.

Pāpassa na bhāyeyyā"ti bhāsati, so nātikuṭilatāya naṅgalakoṭivaṅko nāma hoti.
Yassa vā tīṇipi kammadvārāni asuddhāni, so gomuttavaṅko nāma hoti. Yassa
yāni kānici dve, so candalekhāvaṅko nāma. Yassa yaṅkiñci ekaṃ, so
naṅgalakoṭivaṅko nāma.
     Dīghabhāṇakā panāhu "ekacco bhikkhu sabbavaye ekavīsatiyā anesanāsu chasu
ca agocaresu carati, ayaṃ gomuttavaṅko nāma. Eko paṭhamavaye catupārisuddhisīlaṃ
paripūreti, lajjī kukkuccako sikkhākāmo hoti, majjhimavayapacchimavayesu purimasadiso,
ayaṃ candalekhāvaṅko nāma. Eko paṭhamavayepi majjhimavayepi catupārisuddhisīlaṃ pūreti,
lajjī kukkuccako sikkhākāmo hoti, pacchimavaye purimasadiso, ayaṃ naṅgalakoṭivaṅko
nāma.
     Tassa kilesavasena evaṃ vaṅkassa puggalassa bhāvo jimhatā vaṅkatā kuṭilatāti
vuccati. Tāsaṃ paṭikkhepavasena ajimhatādikā vuttā. Khandhādhiṭṭhānadesanā katā,
khandhānaṃ hi etā ajimhatādikā, na 1- puggalassāti. Evaṃ sabbehipi imehi padehi
purimanayena tiṇṇaṃ khandhānaṃ, pacchimanayena viññāṇakkhandhassāti arūpīnaṃ dhammānaṃ
nikkilesatāya ujutākārova kathitoti veditabbo.
     Idāni yvāyaṃ "ye vā  panā"ti appanāvāro vutto, tena dhammuddesavāre
dassitānaṃ yevāpanakānaṃyeva saṅkhepato niddeso kathito hotīti.
                       Niddesavārakathā niṭṭhitā.
                        ----------------
     Ettāvatā pucchā samayaniddeso dhammuddeso appanāti uddesavāre catūhi
paricchedehi, pucchā samayaniddeso dhammuddeso appanāti niddesavāre catūhi
paricchedehīti aṭṭhaparicchedapaṭimaṇḍito dhammavavaṭṭhānavāro niṭṭhitova hoti.
                         Koṭṭhāsavāravaṇṇanā
     [58-120] Idāni tasmiṃ kho pana samaye cattāro khandhā hontīti
saṅgahavāro āraddho, so ca 2- uddesaniddesapaṭiniddesānaṃ vasena tividho hoti.
@Footnote: 1 cha.Ma. no       2 cha.Ma. ca-saddo na dissati



The Pali Atthakatha in Roman Character Volume 53 Page 202. http://84000.org/tipitaka/read/attha_page.php?book=53&page=202&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=5062&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=5062&pagebreak=1#p202


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]