ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 435.

                Sadā tassa devānubhāvena loko
                dhuvaṃ santamaccantamatthaṃ payātaṃ.
                1- Vinassantu rogā manussesu sabbe
                pavassantu devāpi vassantakāle
                sukhaṃ hotu niccaṃ varaṃ nārakāpi
                pisācāpayātā pipāsā bhavantu.
                Surā accharānaṃ gaṇādīhi saddhiṃ
                ciraṃ devaloke sukhaṃ cānubhontu
                ciraṃ ṭhātu dhammo munindassa loke
                sukhaṃ lokapālā mahiṃ pālayantu. 1-
        2- Garūhi gītanāmena 3-           buddhadattoti vissuto
        thero katvā aṭṭhakathaṃ             madhuratthavilāsiniṃ.
        Potthakaṃ ṭhapayitvemaṃ               parampare hitāvahaṃ
        aciraṭṭhitabhāvena                 aho maccuvasaṃ gato. 2-
     Iti bhāṇavāravasena chabbīsatibhāṇavārā, ganthavasena pañcasatādhikachasahassaganthā,
akkharavasena tisahassādhikāni 4- dvesatasahassakkharāni.
        Antarāyaṃ vinā esā             yathā niṭṭhaṃ upāgatā
        tathā sijjhantu saṅkappā            sattānaṃ dhammanissitāti.
                        Iti madhuratthavilāsinī nāma
                       buddhavaṃsaaṭṭhakathā niṭṭhitā.
                         --------------
@Footnote: 1-1 Sī.,i. natthi       2-2 pacchā kenaci pakkhittā gāthāyo


The Pali Atthakatha in Roman Character Volume 51 Page 435. http://84000.org/tipitaka/read/attha_page.php?book=51&page=435&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=9620&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=9620&pagebreak=1#p435


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]