ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 364.

     Tattha hemayūpasamūpamoti suvaṇṇatthambhasadisoti attho. Niccharatīti ito
cito ca sandhāvati. Rasmīti pabhārasmi. Rattiṃva pabbate sikhīti rattiyaṃ pabbatamatthake
aggi viya raṃsivijjotā tassa kāyeti attho. Vibhajitvāti vibhāgaṃ katvā,
ugghaṭitādivasena sotāpannādivasena cāti attho. Dhammanāvanti aṭṭhaṅgamaggasaṅkhātaṃ
dhammanāvaṃ, caturoghanittharaṇatthāya ṭhapetvāti attho. Dassaneyyanti dassanīyo.
Sabbajananti sabbo jano, sasāvakasaṃgho sammāsambuddhoti attho. Vihāranti
vihāro, sabbattha paccatte upayogavacanaṃ daṭṭhabbaṃ.
     Vessabhū kira bhagavā usabhavatīnagare kheme migadāye parinibbāyi. Dhātuyo
panassa vippakiriṃsu.
                    Usabhavatipure puruttame
                    jinavasabho bhagavā hi vessabhū
                    upavanavihare manorame
                    nirupadhisesamupāgato kirāti.
     Sesaṃ sabbattha gāthāsu pākaṭamevāti.
                     Vessabhūbuddhavaṃsavaṇṇanā niṭṭhitā.
                     Niṭṭhito ekavīsatimo buddhavaṃso.
                         --------------
                       24. Kakusandhabuddhavaṃsavaṇṇanā
     vessabhumhi sayambhumhi parinibbute tasmiṃ pana kappe atikkante
ekūnattiṃsakappesu jinadivasakarā uppajjiṃsu. 1- Imasmiṃ pana bhaddakappe cattāro
buddhā nibbattiṃsu. Katame cattāro? kakusandho koṇāgamano kassapo amhākaṃ
@Footnote: 1 cha.Ma. nuppajjiṃsu



The Pali Atthakatha in Roman Character Volume 51 Page 364. http://84000.org/tipitaka/read/attha_page.php?book=51&page=364&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=8061&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=8061&pagebreak=1#p364


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]