ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 349.

      [35] Ālokaṃ dassayitvāna        desetvā amataṃ padaṃ
           jalitvā aggikkhandhova       nibbuto so sasāvako.
      [36] Iddhivaraṃ puññavaraṃ           lakkhaṇañca kusumitaṃ
           sabbaṃ tamantarahitaṃ           nanu rittā sabbasaṅkhārā"ti.
     Tattha bandhanāti devamanusse kāmarāgasaṃyojanādibandhanā mocesi, vikāsesīti
attho. Maggāmaggañca ācikkhīti "amatādhigamāya ayaṃ maggo ucchedasassatadiṭṭhivirahitā
majjhimā paṭipadā maggo kāyakilamathādiko nāyaṃ maggo"ti sesaputhujjane ācikkhīti
attho. Ālokaṃ dassayitvānāti maggañāṇālokaṃ vipassanāñāṇālokañca dassayitvā.
Lakkhaṇañca kusumitanti cittalakkhaṇādīhi phullitaṃ 1- maṇḍitaṃ bhagavato sarīranti
attho. Sesaṃ sabbattha gāthāsu uttānamevāti.
                      Vipassībuddhavaṃsavaṇṇanā niṭṭhitā.
                     Niṭṭhito ekūnavīsatimo buddhavaṃso.
                         ---------------
                        22. Sikhībuddhavaṃsavaṇṇanā
     vipassissa aparabhāge antarahite ca tasmiṃ kappe tato paraṃ ekūnasaṭṭhiyā
kappesu buddhā loke na uppajjiṃsu. 2- Apagatabuddhāloko ahosi. Kilesadevaputta-
mārānaṃ ekarajjaṃ apagatakaṇṭakaṃ ahosi. Ito pana ekattiṃsakappe
siniddhasukkhasāradārupacito pahūtasappisitto nidhūmo sikhī viya sikhī ca vessabhū cāti
dve sammāsambuddhā loke uppajjiṃsu. 2- Tattha sikhī pana bhagavā pāramiyo pūretvā
tusitapure nibbattitvā tato cavitvā kusalakaraṇavatī aruṇavatīnagare paramaguṇavato
@Footnote: 1 Sī.,i. pupphitaṃ     2-2 Sī.,i. ime pāṭhā na dissanti



The Pali Atthakatha in Roman Character Volume 51 Page 349. http://84000.org/tipitaka/read/attha_page.php?book=51&page=349&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=7734&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=7734&pagebreak=1#p349


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]