ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 301.

     Appamāṇoti pamāṇarahito, pamāṇaṃ gahetuṃ asakkuṇeyyattā vā appamāṇo.
Atuliyoti atulo, kenaci asadisoti attho. Opammehīti upamitabbehi. Anūpamoti
upamārahito, "iminā ca iminā ca sadiso"ti vattuṃ asakkuṇeyyabhāvato anūpamoti
attho. Guṇāni ca tānīti guṇā ce te, sabbaññutaññāṇādayo guṇāti attho.
Liṅgavipallāsena vuttaṃ. Sesaṃ sabbattha uttānatthamevāti.
                      Sujātabuddhavaṃsavaṇṇanā niṭṭhitā.
                      Niṭṭhito dvādasamo buddhavaṃso.
                         ---------------
                       15. Piyadassībuddhavaṃsavaṇṇanā
     sujātassa pana aparabhāge ito aṭṭhakappasatādhikasahassakappamatthake ekasmiṃ
kappe piyadassī atthadassī dhammadassīti tayo buddhā nibbattiṃsu. Tattha piyadassī
nāma bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā
sudhaññavatīnagare sudattassa nāma raṇño aggamahesiyā candasadisavadanāya
candādeviyā nāma kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena
varuṇuyyāne mātukucchito nikkhami, tassa pana nāmaggahaṇadivase lokassa piyānaṃ
pāṭihāriyavisesānaṃ dassitattā "piyadassī"tveva nāmamakaṃsu. So navavassasahassāni
agāraṃ ajjhāvasi. Tassa kira sunimmalavimalagiribrahānāmakā tayo pāsādā ahesuṃ.
Vimalāmahādevippamukhāni tettiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ.
     So cattāri nimittāni disvā vimalādeviyā kañcanaveḷe nāma putte
uppanne ājaññarathena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Ekā ca naṃ
purisakoṭi anupabbaji. So tehi parivuto mahāpuriso cha māse padhānacariyaṃ



The Pali Atthakatha in Roman Character Volume 51 Page 301. http://84000.org/tipitaka/read/attha_page.php?book=51&page=301&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=6688&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=6688&pagebreak=1#p301


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]