ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 293.

Maṇiratanamāgacchati, tassevaṃ āgacchantassa samantato yojanappamāṇaṃ okāsaṃ
ābhā pharati, evameva tassa sumedhassāpi bhagavato sarīrato ābhāratanaṃ samantato
yojanaṃ pharatīti attho.
     Tevijjachaḷabhiññehīti tevijjehi chaḷabhiññehi cāti attho. Balappattehīti
iddhibalappattehi. Tādihīti tādibhāvappattehi. Samākulanti saṅkiṇṇaṃ
ekakāsāvapajjotaṃ. Idanti sāsanaṃ sandhāyāha, mahītalaṃ vā. Amitayasāti amitaparivārā,
atulakittighoso vā. Nirūpadhīti caturupadhivirahitā. Sesamettha gāthāsu sabbattha
pākaṭamevāti.
                      Sumedhabuddhavaṃsavaṇṇanā niṭṭhitā.
                     Niṭṭhito ekādasamo buddhavaṃso.
                          -------------
                       14. Sujātabuddhavaṃsavaṇṇanā
     tato tassāparabhāge tasmiṃyeva maṇḍakappe anupubbena aparimitāyukesu sattesu
anukkamena parihāyitvā navutivassasahassāyukesu jātesu sujātarūpakāyo parisuddhajāto
sujāto nāma satthā loke udapādi. Sopi pāramiyo pūretvā tusitapure
nibbattitvā tato cavitvā sumaṅgalanagare uggatassa nāma rañño kule
pabhāvatiyā nāma aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ
accayena mātukucchito nikkhami. Nāmaggahaṇadivase cassa yāmaṃ karonto
sakalajambudīpe sabbasattānaṃ sukhaṃ janayanto jātoti "sujāto "tvevassa nāmamakaṃsu.
So navavassasahassāni agāraṃ ajjhāvasi. Sirī upasirī sirinando cāti tassa tayo
pāsādā ahesuṃ. Sirīnandādevippamukhāni tevīsati itthisahassāni paccupaṭṭhitāni
ahesuṃ.



The Pali Atthakatha in Roman Character Volume 51 Page 293. http://84000.org/tipitaka/read/attha_page.php?book=51&page=293&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=6512&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=6512&pagebreak=1#p293


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]