ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 286.

     Ito paṭṭhāya pāramipūraṇādipunappunāgatamatthaṃ saṅkhipitvā visesatthameva
vatvā gamissāma. Yadi pana vuttameva punappunaṃ vakkhāma, kadā antaṃ gamissati
ayaṃ saṃvaṇṇanāti.
                     Padumuttarabuddhavaṃsavaṇṇanā niṭṭhitā.
                       Niṭṭhito dasamo buddhavaṃso.
                         ---------------
                       13. Sumedhabuddhavaṃsavaṇṇanā
     padumuttare pana sammāsambuddhe parinibbute sāsanepissa antarahite
sattatikappasahassāni 1- buddhā nuppajjiṃsu, buddhasuññāni ahesuṃ. Ito paṭṭhāya
tiṃsakappasahassānaṃ matthake ekasmiṃ kappe sumedho sujāto cāti dve
sammāsambuddhā nibbattiṃsu. Tattha  adhigatamedho sumedho nāma bodhisatto pāramiyo
pūretvā tusitapure nibbattitvā tato cavitvā sudassananagare sudattassa nāma
rañño aggamahesiyā sudattāya nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā
dasannaṃ māsānaṃ accayena sudassanuyyāne taruṇadivasakaro viya saliladharavivaragato
mātukucchito nikkhami. So navavassasahassāni agāraṃ ajjhāvasi. Tassa kira
sucandanakañcanasirivaḍḍhananāmakā tayo pāsādā ahesuṃ. Sumanamahādevippamukhāni
aṭṭhacattālīsa itthisahassāni paccupaṭṭhitāni ahesuṃ.
     So cattāri nimittāni disvā sumanadeviyā punabbasumitte nāma putte jāte
hatthiyānena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Manussānañca koṭisatamanupabbaji.
So tehi parivuto aḍḍhamāsaṃ 2- padhānacariyaṃ caritvā visākhapuṇṇamāya nakulanigame
nakulaseṭṭhidhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā
@Footnote: 1 Sī.,i. sattatikappasatasahassāni         2 Sī.,i. aṭṭhamāse



The Pali Atthakatha in Roman Character Volume 51 Page 286. http://84000.org/tipitaka/read/attha_page.php?book=51&page=286&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=6358&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=6358&pagebreak=1#p286


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]