ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 275.

       [32] Sopi buddho asamasamo      tepi khīṇāsavā atulatejā
            sabbaṃ tamantarahitaṃ          nanu rittā sabbasaṅkhārā"ti.
     Tattha  kañcanagghiyasaṅkāsoti vividharatanavicittakañcanamayagghikasadisarūpasobho.
Dasasahassī virocatīti tassa pabhāya dasasahassīpi lokadhātu virocati. Virājatīti
attho. Tamevatthaṃ pakāsento bhagavā "tassa byāmappabhā kāyā niddhāvati
disodisanti āha. Tattha byāmappabhā kāyāti byāmappabhā viyāti byāmappabhā,
amhākaṃ bhagavato byāmappabhā viyāti attho.
     Na kecīti ettha nakāro paṭisedhattho, tassa ujjālentisaddena
sambandho daṭṭhabbo. Ukkāti daṇḍadīpikā. Ukkā vā padīpe vā kecipi
janā na ujjālentīti na pajjālenti. Kasmāti ce? buddhasarīrappabhāya
obhāsitattā. Buddharaṃsīhīti buddharasmīhi. Otthaṭāti adhigatā. 1-
     Uḷūhīti tārāhi, yathā tārāhi gaganatalaṃ vicittaṃ sobhati, tatheva tassa
sāsanaṃ arahantehi vicittaṃ upasobhatīti attho. Saṃsārasotaṃ taraṇāyāti
saṃsārasāgarassa taraṇatthaṃ. Sesake paṭipannaketi arahante ṭhapetvā
kalyāṇaputhujjanehi saddhiṃ sese sekkhapuggaleti attho. Dhammasetunti maggasetuṃ,
sesapuggale saṃsārato tāretuṃ dhammasetuṃ ṭhapetvā katasabbakicco hutvā
parinibbāyīti attho. Sesaṃ heṭṭhā vuttattā sabbattha uttānamevāti.
                      Nāradabuddhavaṃsavaṇṇanā niṭṭhitā.
                       Niṭṭhito navamo buddhavaṃso.
                         --------------
@Footnote: 1 Sī.,i.,Ma. otthaṭāti otthaṭāva adhigatā



The Pali Atthakatha in Roman Character Volume 51 Page 275. http://84000.org/tipitaka/read/attha_page.php?book=51&page=275&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=6115&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=6115&pagebreak=1#p275


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]