ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 193.

           Maṅgalo ca sumano ca         revato sobhito muni
           anomadassī padumo           nārado padumuttaro.
           Sumedho ca sujāto ca        piyadassī mahāyaso
           atthadassī dhammadassī          siddhattho lokanāyako.
           Tisso phusso ca sambuddho     vipassī sikhi vessabhū
           kakusandho koṇāgamano        kassapo cāpi nāyako.
           Ete ahesuṃ sambuddhā       vītarāgā samāhitā
           sataraṃsīva uppannā           mahātamavinodanā
           jalitvā aggikkhandhāva        nibbutā te sasāvakā"ti.
                 Ettāvatā nātisaṅkhepavitthāravasena katāya
                    madhuratthavilāsiniyā buddhavaṃsaaṭṭhakathāya
                     dīpaṅkarabuddhavaṃsavaṇṇanā niṭṭhitā.
                       Niṭṭhito paṭhamo buddhavaṃso.
                          -------------
                       4. Koṇḍaññabuddhavaṃsavaṇṇanā
     dīpaṅkare kira bhagavati parinibbute tassa sāsanaṃ vassasatasahassaṃ
pavattittha. Atha buddhānubuddhānaṃ sāvakānaṃ antaradhānena sāsanampissa
antaradhāyi. Athassa aparabhāge ekamasaṅkhyeyyamatikkamitvā ekasmiṃ kappe
koṇḍañño nāma satthā udapādi. So pana bhagavā soḷasaasaṅkhyeyyaṃ
kappānañca satasahassaṃ pāramiyo pūretvā bodhiñāṇaṃ paripācetvā
vessantarattabhāvasadise attabhāve ṭhatvā tato cavitvā tusitapure nibbattitvā tattha



The Pali Atthakatha in Roman Character Volume 51 Page 193. http://84000.org/tipitaka/read/attha_page.php?book=51&page=193&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=4303&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=4303&pagebreak=1#p193


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]