ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

Page 174.

     Rāhumuttoti rāhunā sobbhānunā mutto. Tāpenāti patāpena, ālokena.
Lokā muccitvāti lokadhammehi alitto hutvāti attho. Virocāti virāja.
Siriyāti buddhasiriyā. Osarantīti mahāsamuddaṃ pavisanti. Osarantūti upagacchantu.
Tavantiketi tava santikaṃ. Tehīti devehi. Thutappasatthoti thuto ceva pasattho ca,
thutehi vā dīpaṅkarādīhi pasatthoti thutappasattho. Dasa dhammeti dasa pāramidhamme.
Pavananti mahāvanaṃ, dhammikapabbate mahāvanaṃ pāvisīti attho. Sesagāthā suuttānā
evāti.
                   Iti madhuratthavilāsiniyā buddhavaṃsaṭṭhakathāya
                    sumedhapatthanākathāvaṇṇanā niṭṭhitā.
                          -------------
                       3. Dīpaṅkarabuddhavaṃsavaṇṇanā
     rammanagaravāsinopi te upāsakā buddhappamukhassa bhikkhusaṃghassa mahādānaṃ
datvā puna bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ mālāgandhādīhi pūjetvā
vanditvā dānānumodanaṃ sotukāmā upanisīdiṃsu. Atha satthā tesaṃ paramamadhuraṃ
hadayaṅgamaṃ dānānumodanamakāsi:-
              "dānaṃ nāma sukhādīnaṃ       nidānaṃ paramaṃ mataṃ
               nibbānaṃ pana sopānaṃ      patiṭṭhāti pavuccati.
               Dānaṃ tāṇaṃ manussānaṃ      dānaṃ bandhu parāyanaṃ
               dānaṃ dukkhādhipannānaṃ      sattānaṃ paramā gati.
               Dukkhanittharaṇaṭṭhena        dānaṃ nāvāti dīpitaṃ
               bhayarakkhaṇato dānaṃ        nagaranti ca vaṇṇitaṃ.



The Pali Atthakatha in Roman Character Volume 51 Page 174. http://84000.org/tipitaka/read/attha_page.php?book=51&page=174&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=3883&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=3883&pagebreak=1#p174


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]