ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

Page 77.

Dhammadhātuyā supaṭividdhabhāvaṃ pakāsetvā idāni "devatāpi tathāgatassa etamatthaṃ
ārocesun"ti vuttaṃ devatāārocanaṃ pakāsetuṃ ekamidāhanti ādimāha.
      Tattha subhagavaneti 1- evaṃnāmake vane. Sālarāmūleti
vanappatijeṭṭhakassa mūle. Kāmacchandaṃ virājetvāti anāgāmimaggena mūlasamugghātavasena
virājetvā. Yathā ca vipassissa, evaṃ sesabuddhānaṃpi sāsane vuṭṭhabrahmacariyā
devatā ārocayiṃsu, pāli pana vipassissa ceva amhākañca bhagavato vasena āgatā.
      [92] Tattha attano sampattiyā na hāyanti na vihāyantīti
avihā. Na kañci sattaṃ tapantīti atappā. Sundaradassanā abhirūpā pāsādikāti
sudassā. Suṭṭhu passanti, sundarametesaṃ vā dassananti sudasSī. Sabbeheva
ca guṇehi 2- bhavasampattiyā ca jeṭṭhā, natthettha kaniṭṭhāti akaniṭṭhā.
      Idha ṭhatvā bhāṇavārā samodhānetabbā. Imasmiṃ hi sutte vipassissa
bhagavato apadānavasena tayo bhāṇavārā vuttā. Yathā ca vipassissa, evaṃ
sikhiādīnaṃpi apadānavasena vuttāva. Pāli pana saṅkhittā. Iti sattannaṃ buddhānaṃ
vasena amhākaṃ bhagavatā ekavīsati bhāṇavārā kathitā. Tathā avihehi. Tathā
atappehi. Tathā sudassehi. Tathā sudassīhi. Tathā akaniṭṭhehīti. Sabbaṃpi
chabbīsatībhāṇavārasataṃ hoti. Tepiṭake buddhavacane aññaṃ suttaṃ chabbīsatibhāṇa-
vārasataparimāṇaṃ nāma natthi, suttantarājā nāma ayaṃ suttantoti veditabbo. Ito
paraṃ anusandhidvayaṃpi niyyātento.
      [94] Iti kho bhikkhaveti ādimāha. Taṃ sabbaṃ uttānatthamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                      mahāpadānasuttavaṇṇanā niṭṭhitā
                              paṭhamaṃ.
@Footnote: 1 ka. subhavaneti.  2 cha.Ma., i. saguṇehi.



The Pali Atthakatha in Roman Character Volume 5 Page 77. http://84000.org/tipitaka/read/attha_page.php?book=5&page=77&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=1978&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=5&A=1978&pagebreak=1#p77


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]