ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

Page 431.

Ekaṃ tucchaṃ rajatavimānaṃ upagato. Tassa kira dvāre mahāsirīsarukkho, tena taṃ
"serīsakan"ti vuccati.
      [441] Āyasmā gavampatīti thero kira pubbe manussaloke
gopāladārakānaṃ jeṭṭhako hutvā mahantaṃ 1- sirīsarukkhamūlaṃ sodhetvā vālikaṃ
okiritvā ekaṃ piṇḍapātikattheraṃ rukkhamūle nisīdāpetvā attanā laddhaṃ āhāraṃ
datvā tato cuto  tassānubhāvena tasmiṃ rajatavimāne nibbatti. Sirīsarukkho
vimānadvāre aṭṭhāsi. So paññāsāya vassehi phalati, tato paññāsa vassāni
gatānīti devaputto saṃvegaṃ āpajjati. So aparena samayena amhākaṃ bhagavato kāle
manussesu nibbattitvā satthu dhammakathaṃ sutvā arahattaṃ patto. Pubbāciṇṇavasena
pana divāvihāratthāya tadeva vimānaṃ abhiñhaṃ gacchati, taṃ kirassa utusukhaṃ hoti.
Taṃ sandhāya "tena kho pana samayena āyasmā gavampatī"ti ādi vuttaṃ.
      So sakkaccaṃ dānaṃ datvāti so parassa santakaṃpi dānaṃ sakkaccaṃ
datvā. Evamārocesīti 2- "sakkaccaṃ dāna dethā"ti ādinā nayena ārocesi.
Tañca pana therassa ārocanaṃ sutvā mahājano sakkaccaṃ dānaṃ datvā devaloke
nibbatto. Pāyāsissa pana rājaññassa paricārikā sakkaccaṃ dānaṃ datvāpi
nikkantivasena gantvā tasseva santike nibbattā. Taṃ kira disācārikavimānaṃ
vaṭṭaniaṭaviyaṃ ahosi. Pāyāsidevaputto ca ekadivasaṃ vāṇijakānaṃ dassetvā attano
katakammaṃ kathesīti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                    pāyāsirājaññasuttavaṇṇanā niṭṭhitā.
                   Niṭṭhitā ca mahāvaggassa atthavaṇṇanā.
                       Mahāvaggaṭṭhakathā niṭṭhitā.
                         ---------------


The Pali Atthakatha in Roman Character Volume 5 Page 431. http://84000.org/tipitaka/read/attha_page.php?book=5&page=431&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=11005&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=5&A=11005&pagebreak=1#p431


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]