ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

Page 422.

      Yo hi koci bhikkhaveti yo hi koci bhikkhave bhikkhu vā bhikkhunī vā upāsako
vā upāsikā vā. Evaṃ bhāveyyāti ādito paṭṭhāya vuttena bhāvanānukkamena
bhāveyya. Pāṭikaṅkhanti paṭikaṅkhitabbaṃ icchitabbaṃ avassaṃbhāvīti attho. Aññāti
arahattaṃ. Sati vā upādiseseti upādisese 1- vā sati aparikkhīṇe.
Anāgāmitāti anāgāmibhāvo.
      Evaṃ sattannaṃ vassānaṃ vasena sāsanassa niyyānikabhāvaṃ dassetvā
puna tato appatarepi kāle dassento tiṭṭhantu bhikkhaveti ādimāha. Sabbampi
cetaṃ majjhimassa veneyyapuggalassa vasena vuttaṃ, tikkhapaññaṃ pana sandhāya
"pātova anusiṭṭho sāyaṃ visesaṃ adhigamissati, sāyaṃ anusiṭṭho pāto visesaṃ
adhigamissatī"ti vuttaṃ. Iti bhagavā "evaṃ niyyānikaṃ bhikkhave mama sāsanan"ti
dassetvā ekavīsatiyāpi ṭhānesu arahattanikūṭena desitaṃ desanaṃ niyyātento
"ekāyano ayaṃ bhikkhave maggo .pe. Iti yantaṃ vuttaṃ, idametaṃ paṭicca
vuttan"ti āha. Sesaṃ uttānatthamevāti. Desanāpariyosāne pana tiṃsabhikkhusahassāni
arahatte patiṭṭhahiṃsūti.
                    Mahāsatipaṭṭhānasuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 cha.Ma., i. upādānasese



The Pali Atthakatha in Roman Character Volume 5 Page 422. http://84000.org/tipitaka/read/attha_page.php?book=5&page=422&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=10797&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=5&A=10797&pagebreak=1#p422


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]