ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

Page 200.

Mahākassapassa balaṃ diṭṭhattā. Passati hi bhagavā "samūhanathāti vuttepi saṅgītikāle
kassapo na samūhanissatī"ti. Tasmā vikappeneva ṭhapesi.
      Tattha "ekacce therā evamāhaṃsu cattāri pārājikāni ṭhapetvā
avasesāni khuddānukhuddakānī"ti ādinā nayena pañcasatikasaṅgītiyaṃ khuddānukhuddakakathā
āgatāva. Vinicchayo cettha samantapāsādikāya vutto.
      Keci panāhu:- "bhante nāgasena katamaṃ khuddakaṃ, katamaṃ anukhuddakan"ti milindena
raññā pucchitena 1- "dukkaṭaṃ mahārāja khuddakaṃ, dubbhāsitaṃ anukhuddakan"ti
vuttattā nāgasenatthero khuddānukhuddakaṃ jānāti. Mahākassapatthero pana taṃ
ajānanto:-
      suṇātu me āvuso saṃgho, santamhākaṃ sikkhāpadāni gihigatāni,
gihinopi jānanti "idaṃ vo samaṇānaṃ sakyaputtiyānaṃ kappati, idaṃ vo na
kappatī"ti. Sace mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti
vattāro "dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, yāvimesaṃ
satthā aṭṭhāsi, tāvime sikkhāpadesu sikkhiṃsu, yato 2- imesaṃ satthā parinibbuto,
nadānime 3- sikkhāpadesu sikkhantī"ti. Yadi saṃghassa pattakallaṃ, saṃgho apaññattaṃ
na paññapeyya, paññattaṃ na samucchindeyya, yathāpaññattesu sikkhāpadesu
samādāya vatteyya, esā ñattīti kammavācaṃ sāvesīti. Na taṃ evaṃ gahetabbaṃ.
Nāgasenatthero hi "paravādino okāso mā ahosī"ti evamāha. Mahākassapatthero
"khuddakānukhuddakāpattiṃ na samūhanissāmī"ti kammavācaṃ sāvesīti.
      Brahmadaṇḍakathāpi saṅgītiyaṃ āgatattā samantapāsādikāyaṃ vinicchitā.
      [217] Kaṅkhāti dveḷhakaṃ. Vimatīti vinicchituṃ asamatthatā, buddho
nukho, na buddho nukho, dhammo nukho, na dhammo nukho, saṃgho nukho, na saṃgho
nukho, maggo nukho, na maggo nukho, paṭipadā nukho, na paṭipadā nukhoti
yassa saṃsayo uppajjeyya, taṃ vo vadāmi "pucchatha bhikkhave"ti ayamettha saṃkhepattho.
@Footnote: 1 cha.Ma., i. pucchito  2 i. yadā  3 i. nadānimesu



The Pali Atthakatha in Roman Character Volume 5 Page 200. http://84000.org/tipitaka/read/attha_page.php?book=5&page=200&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=5168&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=5&A=5168&pagebreak=1#p200


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]