ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

Page 114.

                "accī yathā vātavegena khittaṃ 1- (upasīvāti bhagavā)
                atthaṃ paleti na upeti saṅkhaṃ 2-
                evaṃ munī nāmakāyā vimutto
                atthaṃ paleti na upeti saṅkhanti. 3-
      So panesa ubhatobhāgavimutto ākāsānañcāyatanādīsu aññatarato
vuṭṭhāya arahattaṃ patto ca anāgāmī hutvā nirodhā vuṭṭhāya arahattaṃ patto
cāti pañcavidho hoti. 4- Keci pana "yasmā rūpāvacaracatutthajjhānaṃpi duvaṅgikaṃ
upekkhāsahagataṃ, arūpāvacarajjhānaṃpi tādisameva. Tasmā rūpāvacaracatutthajjhānato
vuṭṭhāya arahattaṃ pattopi ubhatobhāgavimutto"ti. Ayaṃ pana ubhatobhāgavimuttapañho
heṭṭhālohapāsādepi 5- samuṭṭhahitvā tepiṭakacullasumanattherassa 6- vaṇṇanaṃ nissāya
cirena vinicchayaṃ patto.
      Girivihāre kira therassa antevāsiko ekassa piṇḍapātikassa mukhatova
taṃ pañhaṃ sutvā āha "āvuso heṭṭhālohapāsāde amhākaṃ ācariyassa dhammaṃ
vaṇṇayato na kenaci sutapubban"ti. Kiṃ pana bhante thero avacāti?
rūpāvacaracatutthajjhānaṃ kiñcāpi duvaṅgikaṃ upekkhāsahagataṃ, kilese vikkhambheti,
kilesānaṃ pana āsannapakkhepi rūpārammaṇaṭṭhāne 7- samudācarati. Ime hi kilesā
nāma pañcavokārabhave nīlādīsu aññatramārammaṇaṃ upanissāya samudācaranti,
rūpāvacarajjhānañca taṃ ārammaṇaṃ na samatikkamati. Tasmā sabbaso rūpaṃ nivattetvā
arūpajjhānavasena kilese vikkhambhetvā arahattaṃ pattova ubhatobhāgavimuttoti idaṃ
āvuso thero avaca. Idañca  pana vatvā idaṃ suttaṃ āhari "katamo ca puggalo
ubhatobhāgavimutto. Idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati,
paññāya cassa disvā āsavā parikkhīṇā honti, ayaṃ vuccati puggalo
ubhatobhāgavimutto"ti. 8-
      Imāya ca ānanda ubhatobhāgavimuttiyāti ānanda ito ubhatobhāgavimuttito.
Sesaṃ sabbattha uttānamevāti.
                     Mahānidānasuttavaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma.,i. khittā   2 ka. saṃkhyaṃ evamuparipi   3 khu.su. 25/1081/539
@  upasīvamāṇavakapañhā   4 cha.Ma. hotīti na dissati   5 cha.Ma.,i. pi saddo na dissati
@6 cha.Ma. tipiṭakacūḷasumanattherassa    7 cha.Ma.,i. āsannapakkhe virūhanaṭṭhāne
@8 abhi.pu. 36/40/145 ekakapuggalapaññatti



The Pali Atthakatha in Roman Character Volume 5 Page 114. http://84000.org/tipitaka/read/attha_page.php?book=5&page=114&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=2935&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=5&A=2935&pagebreak=1#p114


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]