ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

Page 248.

Seṭṭhena pakāsitā pākaṭīkatā desitāti sambandho. Kimatthanti āha
"dhammavijānanatthan"ti. Navalokuttaradhammaṃ visesena jānāpanatthanti attho.
     [140] Lokānukampāya imāni tesanti lokānukampatāya lokassa
anukampaṃ paṭicca imāni vacanāni imā gāthāyo tesaṃ paccekabuddhānaṃ vikubbitāni
visesena kubbitāni bhāsitānīti attho. Saṃvegasaṅgamativaḍḍhanatthanti paṇḍitānaṃ
saṃvegavaḍḍhanatthañca asaṅgavaḍḍhanatthaṃ ekībhāvavaḍḍhanatthañca mativaḍḍhanatthaṃ
paññāvaḍḍhanatthañca sayambhusīhena anācariyakena hutvā sayameva bhūtena jātena
paṭividdhena sīhena abhītena gotamena sammāsambuddhena imāni vacanāni
pakāsitāni, imā gāthāyo pakāsitā vivaritā uttānīkatāti attho. Itīti
parisamāpanatthe nipāto.
                  Iti visuddhajanavilāsiniyā apadānaṭṭhakathāya
                    paccekabuddhāpadānavaṇṇanā samattā.
                        ----------------



The Pali Atthakatha in Roman Character Volume 49 Page 248. http://84000.org/tipitaka/read/attha_page.php?book=49&page=248&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=49&A=6191&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=49&A=6191&pagebreak=1#p248


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]