ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 206.

Paṭisandhiyā janite vipāke uppajjanakasukhadukkhaṃ upatthambheti, addhānaṃ pavatteti.
Upapīḷakaṃ aññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakasukhadukkhaṃ
pīḷeti bādheti, addhānaṃ pavattituṃ na deti. Upaghātakaṃ pana kusalampi
akusalampi samānaṃ aññaṃ dubbalakammaṃ ghātetvā tassa vipākaṃ paṭibāhitvā 1- attano
vipākassa okāsaṃ karoti. Evaṃ pana kammena kate okāse taṃ vipākaṃ uppannaṃ
nāma vuccati.
     Iti imesaṃ dvādasannaṃ kammānaṃ kammantarañca vipākantarañca buddhānaṃ
kammavipākañāṇasseva yāthāvasarasato pākaṭaṃ hoti asādhāraṇaṃ sāvakehi. Vipassakena
pana kammantaraṃ vipākantarañca ekadesato jānitabbaṃ. Tasmā ayaṃ mukhamattadassanena
kammaviseso pakāsitoti.
     [235] Evaṃ suddhikakammavasena paṭhamavāraṃ vatvā tadeva kammaṃ dvidhā
vibhajitvā kusalākusalādiyugalavasena dasahi pariyāyehi apare dasa vārā vuttā.
Tattha ārogyaṭṭhena kusalaṃ, anārogyaṭṭhena akusalaṃ, idaṃ dukaṃ jātivasena vuttaṃ.
Akusalameva rāgādidosasaṃyogena sāvajjaṃ, kusalaṃ tadabhāvena anavajjaṃ. Akusalaṃ
aparisuddhattā, kaṇhābhijātihetuttā vā kaṇhaṃ, kusalaṃ parisuddhattā,
sukkābhijātihetuttā vā sukkaṃ. Kusalaṃ sukhavuddhimattā sukhudrayaṃ, akusalaṃ
dukkhavuddhimattā dukkhudrayaṃ. Kusalaṃ sukhaphalavattā sukhavipākaṃ, akusalaṃ dukkhaphalavattā
dukkhavipākanti evaṃ etesaṃ nānākāro veditabboti.
                       Kammakathāvaṇṇanā niṭṭhitā.
                        ---------------
@Footnote: 1 i. paṭibāhetvā



The Pali Atthakatha in Roman Character Volume 48 Page 206. http://84000.org/tipitaka/read/attha_page.php?book=48&page=206&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=4645&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=4645&pagebreak=1#p206


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]