ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 65.

Vuttattā ñātasabbaññuttameva yujjati. Evaṃ hi sati kiccato asammohato
kāraṇasiddhito āvajjanapaṭibaddhato sabbaññuttameva hotīti. Āvajjanapaṭibaddhattā eva
hi natthi etassa āvaraṇanti anāvaraṇaṃ, tadeva anāvaraṇañāṇanti vuccatīti.
     Imāni tesattati ñāṇānīti sāvakehi sādhāraṇāsādhāraṇavasena uddiṭṭhāni
imāni tesattati ñāṇāni. Imesaṃ tesattatiyā ñāṇānanti ādito paṭṭhāya vuttānaṃ
imesaṃ tesattatiñāṇānaṃ. Ubbhāhanatthe cetaṃ sāmivacanaṃ. Tesattatīnantipi pāṭho.
"tesattatiyā"ti vattabbe ekasmiṃ bahuvacanaṃ veditabbaṃ. Sattasaṭṭhi ñāṇānīti ādito
paṭṭhāya sattasaṭṭhi ñāṇāni. Sāvakasādhāraṇānīti savanante ariyāya jātiyā jātattā
sāvakā, samānaṃ dhāraṇametesanti sādhāraṇāni, tathāgatānaṃ sāvakehi sādhāraṇāni
sāvakasādhāraṇāni. Cha ñāṇānīti ante uddiṭṭhāni cha ñāṇāni. Asādhāraṇāni
sāvakehīti sāvakehi asādhāraṇāni tathāgatānaṃyeva ñāṇānīti.
                 Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya
                  ñāṇakathāmātikuddesavāravaṇṇanā niṭṭhitā.
                         --------------
                          1. Sutamayañāṇakathā
                         vissajjanuddesavaṇṇanā
     [1] Idāni yathānikkhittena uddesena saṅgahite dhamme pabhedato dassetuṃ
kathaṃ sotāvadhāne paññā sutamaye ñāṇantiādi niddesavāro āraddho. Tattha
yaṃ vuttaṃ "sotāvadhāne paññā sutamaye ñāṇan"ti, taṃ kathaṃ hotīti ayaṃ
kathetukamyatāpucchā. Pañcavidhā hi pucchā adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā
vimaticchedanāpucchā anumatipucchā kathetukamyatāpucchāti. Tāsaṃ idaṃ nānattaṃ:-



The Pali Atthakatha in Roman Character Volume 47 Page 65. http://84000.org/tipitaka/read/attha_page.php?book=47&page=65&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=1420&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=1420&pagebreak=1#p65


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]