ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 281.

                       Ādittacelassasirasūpamo muni
                     bhaṅgānupassī amatassa pattiyāti.
                 Bhaṅgānupassanāñāṇaniddesavaṇṇanā niṭṭhitā.
                         --------------
                      8. Ādīnavañāṇaniddesavaṇṇanā
     [53] Ādīnavañāṇaniddese uppādoti purimakammapaccayā idha uppatti. Pavattanti
tathā uppannassa pavatti. Nimittanti sabbampi saṅkhāranimittaṃ. Āyūhanāti
āyatiṃ paṭisandhihetubhūtaṃ kammaṃ. Paṭisandhīti āyatiṃ uppatti. Gatīti yāya gatiyā
sā paṭisandhi hoti. Nibbattīti khandhānaṃ nibbattanaṃ. Upapattīti "samāpannassa
vā upapannassa vā"ti 1- evaṃ vuttā vipākappavatti. Jātīti jarādīnaṃ
paccayabhūtā bhavapaccayā jāti. Nippariyāyato tattha tattha nibbattamānānaṃ sattānaṃ ye
ye khandhā pātubhavanti, tesaṃ paṭhamapātubhāvo jāti. Jarāti khaṇḍiccādisammato
santatiyaṃ ekabhavapariyāpannakhandhasantānassa purāṇabhāvo. Sokoti ñātibyasanādīhi
phuṭṭhassa cittasantāPo. Paridevoti ñātibyasanādīhi phuṭṭhassa vacīpalāPo. Upāyāsoti
bhuso āyāso, ñātibyasanādīhi phuṭṭhassa adhimattacetodukkhappabhāvito dosoyeva.
Ettha ca uppādādayo pañceva ādīnavañāṇassa vatthuvasena vuttā, sesā tesaṃ
vevacanavasena. "nibbatti jātī"ti idaṃ hi dvayaṃ uppādassa ceva paṭisandhiyā
ca vevacanaṃ, "gati upapattī"ti idaṃ dvayaṃ pavattassa, jarādayo nimittassāti.
Tenāha:-
           "uppādañca pavattañca      nimittaṃ dukkhanti passati
            āyūhanaṃ paṭisandhiṃ         ñāṇaṃ ādīnave idan"ti ca.
@Footnote: 1 abhi.saṃ. 34/1291/294



The Pali Atthakatha in Roman Character Volume 47 Page 281. http://84000.org/tipitaka/read/attha_page.php?book=47&page=281&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=6277&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=6277&pagebreak=1#p281


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]