ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

Page 360.

    [110] Ettāvataggaṃ nu vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse.
Udāhu aññampi vadanti ettoti ettāvatā nu idha paṇḍitā samaṇabrāhmaṇā
aggaṃ suddhiṃ sattassa vadanti, udāhu aññampi etto arūpasamāpattito adhikaṃ
ca vadantīti pucchati.
    Etto arūpatoti 1- etasmā arūpasamāpattito.
    [111] Ettāvataggampi vadanti heketi eke sassatavādā samaṇabrāhmaṇā
paṇḍitamānino ettāvatāpi aggaṃ suddhiṃ vadanti. Tesaṃ paneke samayaṃ vadantīti
tesaññeva eke ucchedavādā samayaṃ ucchedaṃ vadanti. Anupādisese kusalāvadānāti
anupādisese kusalavādā samānā.
    Bhavatajjitāti bhavato bhītā. Vibhavaṃ abhinandantīti ucchedaṃ paṭicca tussanti.
Te sattassa samanti te ucchedavādino puggalassa samaṃ anuppattiṃ vadanti. Upasamanti
atīva samaṃ. Vūpasamanti santiṃ. 2- Nirodhanti anuppādaṃ. Paṭipassaddhinti
anuppattiṃ. 3-
    [112] Ete ca ñatvā upanissitāti ete ca diṭṭhigatike sassatucchedadiṭṭhiyo
nissitāti ñatvā. Ñatvā munī nissaye so vīmaṃsīti nissaye ca ñatvā so vīmaṃsī
paṇḍito buddhamuni. Ñatvā vimuttoti dukkhāniccādito dhamme ñatvā vimutto.
Bhavābhavāya na sametīti punappunaṃ upapattiyā na samāgacchati. Aparāmasanti
aparāmasanto. Parāmāsaṃ nāpajjantoti attho.
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                   kalahavivādasuttaniddesavaṇṇanā niṭṭhitā.
                            Ekādasamaṃ.
@Footnote: 1 cha.Ma. etto arūpasamāpattitoti  2 cha.Ma. santaṃ  3 cha.Ma. apunuppattiṃ



The Pali Atthakatha in Roman Character Volume 45 Page 360. http://84000.org/tipitaka/read/attha_page.php?book=45&page=360&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=45&A=8336&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=45&A=8336&pagebreak=1#p360


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]