ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

Page 312.

    Yo samathapubbaṅgamaṃ ariyamaggaṃ bhāvetīti yo puggalo samathapubbaṅgamaṃ purecārikaṃ
katvā sahavipassanaṃ ariyamaggaṃ bhāveti, paṭhamaṃ samādhiṃ uppādetvā pacchā
sahavipassanaṃ ariyamaggaṃ uppādetīti attho. Tassa āditoti tassa puggalassa
paṭhamajjhānādito. Upādāyāti paṭicca āgamma. Ganthā vikkhambhitā hontīti ganthā
dūrīkatā bhavanti. Arahattappatteti arahattaphalaṃ patte. Arahatoti arahattaphale ṭhitassa.
Ganthā ca mohā cātiādayo sabbe kilesā pahīnā honti.
    Yo vipassanāpubbaṅgamaṃ ariyamaggaṃ bhāvetīti yo puggalo vipassanaṃ pubbaṅgamaṃ
purecārikaṃ katvā ariyamaggaṃ bhāveti, paṭhamaṃ vipassanaṃ uppādetvā pacchā
ariyamaggasampayuttaṃ samādhiṃ bhāvetīti attho. Tassa ādito upādāyāti tassa puggalassa
vipassanato paṭṭhāya vipassanaṃ paṭicca. Mohā vikkhambhitā hontīti ettha
vikkhambhitāti dūraṃ pāpitā saññāvasena. 1- Ghaṭṭentīti ye kāmasaññādiṃ gaṇhanti,
te saññāvasena pīḷenti. Saṅghaṭṭentīti tato tato pīḷenti. Idāni ghaṭṭente
dassetuṃ "rājānopi rājūhi vivadantī"tiādinā nayena vitthāro vutto. Aññamaññaṃ
pāṇīhipi upakkamantīti ettha aññamaññaṃ hatthehi paharanti. Leḍḍūhīti
kapālakhaṇḍehi. Daṇḍehīti aḍḍhadaṇḍakehi. Satthehīti ubhatodhārehi satthehi.
    Abhisaṅkhārānaṃ appahīnattāti puññādiabhisaṅkhārānaṃ appahīnabhāvena. Gatiyā
ghaṭṭentīti gantabbāya patiṭṭhābhūtāya gatiyā pīḷenti ghaṭṭanaṃ āpajjanti.
Nirayādīsupi eseva nayo. Sesamettha vuttanayattā uttānameva.
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                   māgandiyasuttaniddesavaṇṇanā niṭṭhitā.
                              Navamaṃ.
                       -------------------
@Footnote: 1 Ma. paññāvasena



The Pali Atthakatha in Roman Character Volume 45 Page 312. http://84000.org/tipitaka/read/attha_page.php?book=45&page=312&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=45&A=7228&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=45&A=7228&pagebreak=1#p312


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]