ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

Page 300.

Evaṃ hontīti evaṃ sahetukaṃ katvā vissajjanena bhagavatā niddiṭṭhakāraṇā eva
honti te pañhā, upakkhittakā ca te bhagavato sampajjantīti khattiyapaṇḍitādayo
bhagavato vissajjaneneva 1- bhagavato samīpe khittakā pakkhittakā 2- sampajjanti, sāvakā
vā sampajjanti upāsakā vāti attho, sāvakasampattiṃ vā pāpuṇanti, upāsakasampattiṃ
vāti vuttaṃ hoti. Athāti anantaratthe, tesaṃ upakkhittakasampattisamanantaramevāti
attho. Tatthāti tasmiṃ ṭhāne, tasmiṃ adhikāre vā. Atirocatīti ativiya jotati pakāsati.
Yadidaṃ paññāyāti yā ayaṃ bhagavato paññā, tāya paññāya bhagavā ca atirocatīti attho.
Itisaddo kāraṇatthe, 3- iminā kāraṇenāti attho. Sesaṃ sabbattha pākaṭamevāti.
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                     pasūrasuttaniddesavaṇṇanā niṭṭhitā.
                              Aṭṭhamaṃ.
                        ----------------
@Footnote: 1 cha.Ma. pañhavissajjaneneva  2 Ma. pādakkhittakā  3 cha.Ma. kāraṇattho



The Pali Atthakatha in Roman Character Volume 45 Page 300. http://84000.org/tipitaka/read/attha_page.php?book=45&page=300&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=45&A=6954&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=45&A=6954&pagebreak=1#p300


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]