ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

Page 243.

    Taṃ pañcavidhaṃ vitthāretvā kathetukāmo "kathaṃ arahā iṭṭhāniṭṭhe tādī"tiādimāha.
Tattha lābhepīti catunnaṃ paccayānaṃ lābhepi. Alābhepīti tesaṃ alābhepi. Yasepīti
parivārepi. Ayasepīti parivāravipattiyāpi. Pasaṃsāyapīti vaṇṇabhaṇanāyapi. Nindāyapīti
garahāyapi. Sukhepīti kāyikasukhepi. Dukkhepīti kāyikadukkhepi. Ekaṃ ce bāhaṃ
gandhena limpeyyunti sace ekaṃ bāhaṃ catujātiyagandhena lepaṃ uparūpari dadeyyuṃ.
Vāsiyā taccheyyunti yadi ekaṃ bāhaṃ vaḍḍhakī vāsiyā tacchetvā tacchetvā tanuṃ
kareyyuṃ. Amusmiṃ natthi rāgoti amusmiṃ gandhalepane sineho natthi na saṃvijjati.
Amusmiṃ natthi paṭighanti amusmiṃ vāsiyā tacchane paṭihananasaṅkhātaṃ paṭighaṃ kopaṃ natthi
na saṃvijjati. Anunayapaṭighavippahīnoti sinehañca kopañca pajahitvā ṭhito.
Ugghātinigghātivītivattoti anunayavasena anuggahañca paṭighavasena niggahañca
atikkamitvā ṭhito. Anurodhavirodhasamatikkantoti anunayañca paṭighañca sammā atikkanto.
    Sīle satīti sīle saṃvijjamāne. Sīlavāti sīlasampanno. Tena niddesaṃ kathanaṃ
labhatīti tādī. Saddhāya sati saddhoti evamādīsupi eseva nayo.
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                   paramaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā.
                              Pañcamaṃ.
                       -------------------



The Pali Atthakatha in Roman Character Volume 45 Page 243. http://84000.org/tipitaka/read/attha_page.php?book=45&page=243&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=45&A=5649&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=45&A=5649&pagebreak=1#p243


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]