ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

Page 186.

    Imaṃ lokaṃ nāsiṃsatīti mūlapadaṃ. Sakattabhāvanti attano attabhāvaṃ. Parattabhāvanti
paraloke attabhāvaṃ. Sakarūpavedanādayo attano pañcakkhandhe, pararūpavedanādayo ca
paraloke pañcakkhandhe. Kāmadhātunti kāmabhavaṃ. Rūpadhātunti rūpabhavaṃ. Arūpadhātunti
arūpabhavaṃ. Puna rūpārūpavasena dukaṃ 1- dassetuṃ kāmadhātuṃ rūpadhātuṃ ekaṃ katvā, arūpadhātuṃ
ekaṃ katvā vuttaṃ. Gatiṃ vāti patiṭṭhānavasena pañcagati vuttā. Upapattiṃ vāti
nibbattivasena catuyoni vuttā. Paṭisandhiṃ vāti tiṇṇaṃ bhavānaṃ ghaṭanavasena paṭisandhi
vuttā. Bhavaṃ vāti kammabhavavasena. Saṃsāraṃ vāti khandhādīnaṃ abbocchinnavasena. Vaṭṭaṃ
vāti tebhūmakavaṭṭaṃ nāsiṃsatīti.
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                    guhaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 ka. dukkhaṃ



The Pali Atthakatha in Roman Character Volume 45 Page 186. http://84000.org/tipitaka/read/attha_page.php?book=45&page=186&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=45&A=4333&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=45&A=4333&pagebreak=1#p186


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]