ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

Page 321.

                           Sīlakkhandhavaṇṇanā
      [450-453] Tato therena "ariyassa sīlakkhandhassā"ti tesu
dassitesu puna "katamo pana so bho ānanda ariyo sīlakkhandho"ti ekekaṃ
pucchi. Theropissa buddhuppādaṃ dassetvā tantidhammaṃ dassento 1- anukkamena
bhagavatā vuttanayeneva sabbaṃ vissajjesi. Tattha atthi cevettha uttariṃ karaṇīyanti
ettha bhagavato sāsane na sīlameva sāro, kevalañcetaṃ patiṭṭhāmattameva hoti.
Ito uttariṃ pana aññaṃpi kattabbaṃ atthiyevāti dasseti. Ito bahiddhāti
buddhasāsanato bahiddhā.
                          Samādhikkhandhavaṇṇanā
      [454] Kathañca māṇava bhikkhu indriyesu guttadvāro hotīti
idamāyasmā ānando "katamo pana so bho ānanda ariyo samādhikkhandho"ti
evaṃ samādhikkhandhaṃ puṭṭhopi ye te "sīlasampanno indriyesu guttadvāro
satisampajaññena samannāgato santuṭṭho"ti evaṃ sīlānantaraṃ indriyasaṃvarādayo
sīlasamādhīnaṃ antare ubhinnaṃpi upakārakadhammā uddiṭṭhā, te niddisitvā 2-
samādhikkhandhaṃ dassetukāmo ārabhi. Ettha ca rūpajjhānāneva āgatāni, na
arūpajjhānāni, ānetvā pana dīpetabbāni. Catutthajṇānena hi asaṅgahitā
arūpasamāpatti nāma natthiyeva.
      [471-480] Atthi cevettha uttari karaṇīyanti ettha bhagavato
sāsane na cittekaggatāmattakeneva pariyosānappatti nāma atthi, itopi uttari
puna aññaṃ kātabbaṃ atthiyevāti dasseti. Natthi cevettha uttarikaraṇīyanti ettha
bhagavato sāsane ito uttari kātabbaṃ nāma natthiyeva, arahattapariyosānaṃ hi
bhagavato sāsananti dasseti. Sesaṃ sabbattha uttānatthamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                        subhasuttavaṇṇanā niṭṭhitā.
                              Dasamaṃ.
                       ------------------
@Footnote: 1 cha.Ma. desento          2 Ma. uddisitvā



The Pali Atthakatha in Roman Character Volume 4 Page 321. http://84000.org/tipitaka/read/attha_page.php?book=4&page=321&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=8402&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=8402&pagebreak=1#p321


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]