ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

Page 318.

      Yāhi tathāgato voharati aparāmasantoti yāhi lokasamaññāhi
lokaniruttīhi tathāgato taṇhāmānadiṭṭhiparāmāsānaṃ abhāvā aparāmasanto voharatīti
desanaṃ vinivattetvā arahattanikūṭena desanaṃ niṭṭhāpesi. Sesaṃ sabbattha
uttānatthamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                     poṭṭhapādasuttavaṇṇanā niṭṭhitā.
                              Navamaṃ.
                       ------------------
                            10. Subhasutta
                         subhamāṇavavatthuvaṇṇanā
      [444] Evamme sutaṃ .pe. Sāvatthiyanti subhasuttaṃ. Tatrāyaṃ
anuttānapadavaṇṇanā:- aciraparinibbute bhagavatīti aciraṃ parinibbute bhagavati,
parinibbānato uddhaṃ māsamatte kāle. Nidānavaṇṇanāyaṃ vuttanayeneva bhagavato
pattacīvaraṃ ādāya āgantvā khīravirecanaṃ pivitvā vihāre nisinnadivasaṃ sandhāyetaṃ
vuttaṃ. Todeyyaputtoti todeyyabrāhmaṇassa putto, so kira sāvatthiyā avidūre
tudigāmo nāma atthi, tassa adhipatittā todeyyoti saṅkhyaṃ gato. Mahaddhano pana
hoti pañcacattālīsakoṭivibhavo paramamaccharī, "dadato bhogānaṃ aparikkhayo nāma
natthī"ti cintetvā kassaci kiñca na deti, puttaṃpi āha:-
              "añjanānaṃ khayaṃ disvā,       vammikānañca sañcayaṃ.
              Madhūnañca samāhāraṃ,          paṇḍito gharamāvase"ti.
      Evaṃ adānameva  sikkhāpetvā kāyassa   bhedā tasmiṃyeva ghare sunakho
hutvā nibbatti. 1- Subho taṃ sunakhaṃ ativiya piyāyati, attano bhuñjanakabhattaṃyeva
bhojeti, ukkhipitvā varasayane sayāpeti. Atha bhagavā ekadivasaṃ nikkhante māṇave
taṃ gharaṃ piṇḍāya pāvisi. Sunakho bhagavantaṃ disvā bhukkāraṃ karonto bhagavato
@Footnote: 1 cha.Ma. nibbatto



The Pali Atthakatha in Roman Character Volume 4 Page 318. http://84000.org/tipitaka/read/attha_page.php?book=4&page=318&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=8324&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=8324&pagebreak=1#p318


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]